© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

8. rāhu aṣṭottaraśatanāmāvalī stotram (108 nomes)

 श्रीराहु अष्टोत्तरशतनामस्तोत्रम् 
॥ rāhu aṣṭottaraśatanāmāvalī ॥




राहु बीज मन्त्र -  भ्राँ भ्रीं भ्रौं सः राहवे नमः 
rāhu bīja mantra – oṁ bhrāṁ bhrīṁ bhrauṁ sa rāhave namaḥ ||


राहवे नमः
oṃ rāhave namaḥ ॥
सैंहिकेयाय नमः
oṃ saiṃhikeyāya namaḥ ॥
विधुन्तुदाय नमः
oṃ vidhuntudāya namaḥ ॥
सुरशत्रवे नमः
oṃ suraśatrave namaḥ ॥
तमसे नमः
oṃ tamase namaḥ ॥
फणिने नमः
oṃ phaṇine namaḥ ॥
गार्ग्यनयाय नमः
oṃ gārgyanayāya namaḥ ॥
सुरापिने नमः
oṃ surāpine namaḥ ॥
नीलजीमूतसङ्काशाय नमः
oṃ nīlajīmūtasaṅkāśāya namaḥ ॥
चतुर्भुजाय नमः १०
oṃ caturbhujāya namaḥ ॥ 10
खङ्गखेटकधारिणे नमः
oṃ khaṅgakheṭakadhāriṇe namaḥ ॥
वरदायकहस्तकाय नमः
oṃ varadāyakahastakāya namaḥ ॥
शूलायुधाय नमः
oṃ śūlāyudhāya namaḥ ॥
मेघवर्णाय नमः
oṃ meghavarṇāya namaḥ ॥
कृष्णध्वजपताकावते नमः
oṃ kṛṣṇadhvajapatākāvate namaḥ ॥
दक्षिणाशामुखरथाय नमः
oṃ dakṣiṇāśāmukharathāya namaḥ ॥
तीक्ष्णदंष्ट्रकरालकाय नमः
oṃ tīkṣṇadaṃṣṭrakarālakāya namaḥ ॥
शूर्पाकारसंस्थाय नमः
oṃ śūrpākārasaṃsthāya namaḥ ॥
गोमेदाभरणप्रियाय नमः
oṃ gomedābharaṇapriyāya namaḥ ॥
माषप्रियाय नमः २०
oṃ māṣapriyāya namaḥ ॥ 20
कश्यपर्षिनन्दनाय नमः
oṃ kaśyaparṣinandanāya namaḥ ॥
भुजगेश्वराय नमः
oṃ bhujageśvarāya namaḥ ॥
उल्कापातयित्रे नमः
oṃ ulkāpātayitre namaḥ ॥
शूलिने नमः
oṃ śūline namaḥ ॥
निधिपाय नमः
oṃ nidhipāya namaḥ ॥
कृष्णसर्पराजे नमः
oṃ kṛṣṇasarparāje namaḥ ॥
विषज्वलावृतास्याय अर्धशरीराय नमः
oṃ viṣajvalāvṛtāsyāya ardhaśarīrāya namaḥ ॥
शात्रवप्रदाय नमः
oṃ śātravapradāya namaḥ ॥
रवीन्दुभीकराय नमः
oṃ ravīndubhīkarāya namaḥ ॥
छायास्वरूपिणे नमः ३०
oṃ chāyāsvarūpiṇe namaḥ ॥ 30
कठिनाङ्गकाय नमः
oṃ kaṭhināṅgakāya namaḥ ॥
द्विषच्चक्रच्छेदकाय नमः
oṃ dviṣaccakracchedakāya namaḥ ॥
करालास्याय नमः
oṃ karālāsyāya namaḥ ॥
भयङ्कराय नमः
oṃ bhayaṅkarāya namaḥ ॥
क्रूरकर्मणे नमः
oṃ krūrakarmaṇe namaḥ ॥
तमोरूपाय नमः
oṃ tamorūpāya namaḥ ॥
श्यामात्मने नमः
oṃ śyāmātmane namaḥ ॥
नीललोहिताय नमः
oṃ nīlalohitāya namaḥ ॥
किरीटिणे नमः
oṃ kirīṭiṇe namaḥ ॥
नीलवसनाय नमः ४०
oṃ nīlavasanāya namaḥ ॥ 40
शनिसमान्तवर्त्मगाय नमः
oṃ śanisamāntavartmagāya namaḥ ॥
चाण्डालवर्णाय नमः
oṃ cāṇḍālavarṇāya namaḥ ॥
अश्व्यर्क्षभवाय नमः
oṃ aśvyarkṣabhavāya namaḥ ॥
मेषभवाय नमः
oṃ meṣabhavāya namaḥ ॥
शनिवत्फलदाय नमः
oṃ śanivatphaladāya namaḥ ॥
शूराय नमः
oṃ śūrāya namaḥ ॥
अपसव्यगतये नमः
oṃ apasavyagataye namaḥ ॥
उपरागकराय नमः
oṃ uparāgakarāya namaḥ ॥
सोमसूर्यच्छविविमर्दकाय नमः
oṃ somasūryacchavivimardakāya namaḥ ॥
नीलपुष्पविहाराय नमः ५०
oṃ nīlapuṣpavihārāya namaḥ ॥ 50
ग्रहश्रेष्ठाय नमः
oṃ grahaśreṣṭhāya namaḥ ॥
अष्टमग्रहाय नमः
oṃ aṣṭamagrahāya namaḥ ॥
कबन्धमात्रदेहाय नमः
oṃ kabandhamātradehāya namaḥ ॥
यातुधानकुलोद्भवाय नमः
oṃ yātudhānakulodbhavāya namaḥ ॥
गोविन्दवरपात्राय नमः
oṃ govindavarapātrāya namaḥ ॥
देवजातिप्रविष्टकाय नमः
oṃ devajātipraviṣṭakāya namaḥ ॥
क्रूराय नमः
oṃ krūrāya namaḥ ॥
घोराय नमः
oṃ ghorāya namaḥ ॥
शनेर्मित्राय नमः
oṃ śanermitrāya namaḥ ॥
शुक्रमित्राय नमः ६०
oṃ śukramitrāya namaḥ ॥ 60
अगोचराय नमः
oṃ agocarāya namaḥ ॥
माने गङ्गास्नानदात्रे नमः
oṃ māne gaṅgāsnānadātre namaḥ ॥
स्वगृहे प्रबलाढ्यदाय नमः
oṃ svagṛhe prabalāḍhyadāya namaḥ ॥
सद्गृहेऽन्यबलधृते नमः
oṃ sadgṛhe'nyabaladhṛte namaḥ ॥
चतुर्थे मातृनाशकाय नमः
oṃ caturthe mātṛnāśakāya namaḥ ॥
चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः
oṃ candrayukte caṇḍālajanmasūcakāya namaḥ ॥
सिंहजन्मने नमः
oṃ siṃhajanmane namaḥ ॥
राज्यदात्रे नमः
oṃ rājyadātre namaḥ ॥
महाकायाय नमः
oṃ mahākāyāya namaḥ ॥
जन्मकर्त्रे नमः ७०
oṃ janmakartre namaḥ ॥ 70
विधुरिपवे नमः
oṃ vidhuripave namaḥ ॥
मादकज्ञानदाय नमः
oṃ mādakajñānadāya namaḥ ॥
जन्मकन्याराज्यदात्रे नमः
oṃ janmakanyārājyadātre namaḥ ॥
जन्महानिदाय नमः
oṃ janmahānidāya namaḥ ॥
नवमे पितृहन्त्रे नमः
oṃ navame pitṛhantre namaḥ ॥
पञ्चमे शोकदायकाय नमः
oṃ pañcame śokadāyakāya namaḥ ॥
द्यूने कलत्रहन्त्रे नमः
oṃ dyūne kalatrahantre namaḥ ॥
सप्तमे कलहप्रदाय नमः
oṃ saptame kalahapradāya namaḥ ॥
षष्ठे वित्तदात्रे नमः
oṃ ṣaṣṭhe vittadātre namaḥ ॥
चतुर्थे वैरदायकाय नमः ८०
oṃ caturthe vairadāyakāya namaḥ 80
नवमे पापदात्रे नमः
oṃ navame pāpadātre namaḥ ॥
दशमे शोकदायकाय नमः
oṃ daśame śokadāyakāya namaḥ ॥
आदौ यशः प्रदात्रे नमः
oṃ ādau yaśaḥ pradātre namaḥ ॥
अन्ते वैरप्रदायकाय नमः
oṃ ante vairapradāyakāya namaḥ ॥
कालात्मने नमः
oṃ kālātmane namaḥ ॥
गोचराचाराय नमः
oṃ gocarācārāya namaḥ ॥
धने ककुत्प्रदाय नमः
oṃ dhane kakutpradāya namaḥ ॥
पञ्चमे धिशणाशृङ्गदाय नमः
oṃ pañcame dhiśaṇāśṛṅgadāya namaḥ ॥
स्वर्भानवे नमः
oṃ svarbhānave namaḥ ॥
बलिने नमः ९०
oṃ baline namaḥ ॥ 90
महासौख्यप्रदायिने नमः
oṃ mahāsaukhyapradāyine namaḥ ॥
चन्द्रवैरिणे नमः
oṃ candravairiṇe namaḥ ॥
शाश्वताय नमः
oṃ śāśvatāya namaḥ ॥
सुरशत्रवे नमः
oṃ suraśatrave namaḥ ॥
पापग्रहाय नमः
oṃ pāpagrahāya namaḥ ॥
शाम्भवाय नमः
oṃ śāmbhavāya namaḥ ॥
पूज्यकाय नमः
oṃ pūjyakāya namaḥ ॥
पाटीरपूरणाय नमः
oṃ pāṭīrapūraṇāya namaḥ ॥
पैठीनसकुलोद्भवाय  नमः
oṃ paiṭhīnasakulodbhavāya  namaḥ ॥
भक्तरक्षाय नमः १००
oṃ bhaktarakṣāya namaḥ ॥ 100
राहुमूर्तये नमः
oṃ rāhumūrtaye namaḥ ॥
सर्वाभीष्टफलप्रदाय नमः
oṃ sarvābhīṣṭaphalapradāya namaḥ ॥
दीर्घाय नमः
oṃ dīrghāya namaḥ ॥
कृष्णाय नमः
oṃ kṛṣṇāya namaḥ ॥
अतनवे नमः
oṃ atanave namaḥ ॥
विष्णुनेत्रारये नमः
oṃ viṣṇunetrāraye namaḥ ॥
देवाय नमः
oṃ devāya namaḥ ॥
दानवाय नमः
oṃ dānavāya namaḥ ॥








______________________________________________





श्रीराहु अष्टोत्तरशतनामस्तोत्रम्
॥ rāhu aṣṭottaraśatanāmāvalī ॥
(em Anuṣṭup)


राहु बीज मन्त्र - भ्राँ भ्रीं भ्रौं सः राहवे नमः
rāhu bīja mantra – oṁ brāṁ brīṁ brauṁ rāhave namaḥ ||

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः
सुरशत्रुस्तमश्चैव प्राणी गार्ग्यायणस्तथा १॥
śṛṇu nāmāni rāhośca saiṃhikeyo vidhuntudaḥ
suraśatrustamaścaiva prāṇī gārgyāyaṇastathā 1

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः
खड्गखेटकधारी वरदायकहस्तकः २॥
surāgurnīlajīmūtasaṅkāśaśca caturbhujaḥ
khaḍgakheṭakadhārī ca varadāyakahastakaḥ 2

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान्
दक्षिणाशामुखरथः तीक्ष्णदंष्ट्रधराय ३॥
śūlāyudho meghavarṇaḥ kṛṣṇadhvajapatākāvān
dakṣiṇāśāmukharathaḥ tīkṣṇadaṃṣṭradharāya ca 3

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ४॥
śūrpākārāsanasthaśca gomedābharaṇapriyaḥ
māṣapriyaḥ kaśyaparṣinandano bhujageśvaraḥ 4

उल्कापातजनिः शूली निधिपः कृष्णसर्पराट्
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ५॥
ulkāpātajaniḥ śūlī nidhipaḥ kṛṣṇasarparāṭ
viṣajvalāvṛtāsyo'rdhaśarīro jādyasampradaḥ 5

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ६॥
ravīndubhīkaraśchāyāsvarūpī kaṭhināṅgakaḥ
dviṣaccakracchedako'tha karālāsyo bhayaṅkaraḥ 6

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ७॥
krūrakarmā tamorūpaḥ śyāmātmā nīlalohitaḥ
kirīṭī nīlavasanaḥ śanisāmantavartmagaḥ 7

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा
शनिवत्फलदः शूरोऽपसव्यगतिरेव ८॥
cāṇḍālavarṇo'thāśvyarkṣabhavo meṣabhavastathā
śanivatphaladaḥ śūro'pasavyagatireva ca 8

उपरागकरस्सूर्यहिमांषुच्छविहारकः
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ९॥
uparāgakarassūryahimāṃṣucchavihārakaḥ
nīlapuṣpavihāraśca grahaśreṣṭho'ṣṭamagrahaḥ 9

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः
गोविन्दवरपात्रं देवजातिप्रविष्टकः १०॥
kabandhamātradehaśca yātudhānakulodbhavaḥ
govindavarapātraṃ ca devajātipraviṣṭakaḥ 10

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः
मानेगङ्गास्नानदाता स्वगृहेप्रबलाढ्यकः ११॥
krūro ghoraḥ śanermitraṃ śukramitramagocaraḥ
mānegaṅgāsnānadātā svagṛheprabalāḍhyakaḥ 11

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः
चन्द्रयुक्तेतु चण्डालजन्मसूचक एवतु १२॥
sadgṛhe'nyabaladhṛccaturthe mātṛnāśakaḥ
candrayuktetu caṇḍālajanmasūcaka evatu 12

जन्मसिंहे राज्यदाता महाकायस्तथैव
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः १३॥
janmasiṃhe rājyadātā mahākāyastathaiva ca
janmakartā vidhuripu mattakojñānadaśca saḥ 13

जन्मकन्याराज्यदाता जन्महानिद एव
नवमे पितृहन्ता पञ्चमे शोकदायकः १४॥
janmakanyārājyadātā janmahānida eva ca
navame pitṛhantā ca pañcame śokadāyakaḥ 14

द्यूने कळत्रहन्त्रे सप्तमे कलहप्रदः
षष्ठे तु वित्तदाता चतुर्थे वैरदायकः १५॥
dyūne kaḻatrahantre ca saptame kalahapradaḥ
ṣaṣṭhe tu vittadātā ca caturthe vairadāyakaḥ 15

नवमे पापदाता दशमे शोकदायकः
आदौ यशः प्रदाता अन्ते वैरप्रदायकः १६॥
navame pāpadātā ca daśame śokadāyakaḥ
ādau yaśaḥ pradātā ca ante vairapradāyakaḥ 16

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः
पञ्चमे धृषणाशृङ्गदः स्वर्भानुर्बली तथा १७॥
kālātmā gocarācāro dhane cāsya kakutpradaḥ
pañcame dhṛṣaṇāśṛṅgadaḥ svarbhānurbalī tathā 17

महासौख्यप्रदायी चन्द्रवैरी शाश्वतः
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा १८॥
mahāsaukhyapradāyī ca candravairī ca śāśvataḥ
suraśatruḥ pāpagrahaḥ śāmbhavaḥ pūjyakastathā 18

पाठीनपूरणश्चाथ पैठीनसकुलोद्भवः
दीर्घः कृष्णोऽषिरसः विष्णुनेत्रारिर्देवदानवौ १९॥
pāṭhīnapūraṇaścātha paiṭhīnasakulodbhavaḥ
dīrghaḥ kṛṣṇo'ṣirasaḥ viṣṇunetrārirdevadānavau 19

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् २०॥
bhaktarakṣo rāhumūrtiḥ sarvābhīṣṭaphalapradaḥ
etadrāhugrahasyoktaṃ nāmnāmaṣṭottaraṃ śatam 20

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात्
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः २१॥
śraddhayā yo japennityaṃ mucyate sarva saṅkaṭāt
sarvasampatkarastasya rāhuriṣṭapradāyakaḥ 21

इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्
iti rāhu aṣṭottaraśatanāmastotram sampūrṇam








_______________________________________

Transliteração: Karen de Witt
Data: Março/2014 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –