© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

9. Ketu Aṣṭatottaraśatanāmavaliḥ stotram (108 nomes)

॥केतु अष्टतोत्तरशतनामवलिः॥

|| ketu aṣṭatottaraśatanāmavaliḥ ||

Os 108 nomes de Ketu Graha


Ketu Mantra – Oṁ strāṁ strīṁ strauṁ straḥ ketave namaḥ ||
Ketu Bīja Mantra – Om keṁ ketave namaḥ ||

Bīja "trīṁ" de Ketu somente para celibatários. Todas as demais pessoas devem utilizar "strīṁ".


1.      केतवे नमः॥१॥Oṁ ketave namaḥ |
2.      ॐ स्थूलशिरसे नमः॥२॥–  Oṁ sthūlaśirase namaḥ |
3.      शिरोमात्राय नमः॥३॥Oṁ śiromātrāya namaḥ |
4.      ध्वजाकृतये नमः॥४॥Oṁ dhvajākṛtaye namaḥ |
5.      नवग्रहयुताय नमः॥५॥Oṁ navagrahayutāya namaḥ |
6.      सिंहिकासुरीगर्भसंवाय नमः॥६॥Oṁ siṁhikāsurīgarbhasaṁbhavāya namaḥ |
7.      महाभीतिकराय नमः॥७॥Oṁ mahābhītikarāya namaḥ |
8.      चित्रवर्णाय नमः॥८॥Oṁ citravarṇāya namaḥ |
9.      श्रीपिंगलाक्षकाय नमः॥९॥Oṁ śrīpiṅgalākṣakāya namaḥ |
10.  फुल्लधूम्रसंकाषाय नमः॥१॰॥Oṁ phulladhūmrasaṁkāṣāya namaḥ |
11.  तीक्ष्णदंष्ट्राय नमः॥११॥Oṁ tīkṣṇadaṁṣṭrāya namaḥ |
12.  महोदराय नमः॥१२॥Oṁ mahodarāya namaḥ |
13.  रक्तनेत्राय नमः॥१३॥Oṁ raktanetrāya namaḥ |
14.  चित्रकारिणे नमः॥१४॥Oṁ citrakāriṇe namaḥ |
15.  तीव्रकोपाय नमः॥१५॥Oṁ tīvrakopāya namaḥ |
16.  महासुराय नमः॥१६॥Oṁ mahāsurāya namaḥ |
17.  क्रूरकण्ठाय नमः॥१७॥Oṁ krūrakaṇṭhāya namaḥ |
18.  क्रोधनिधये नमः॥१८॥Oṁ krodhanidhaye namaḥ |
19.  छायाग्रहविशेषकाय नमः॥१९॥Oṁ chāyāgrahaviśeṣakāya namaḥ |
20.  अन्त्यग्रहाय नमः॥२०॥Oṁ antyagrahāya namaḥ |
21.  महाशीर्षाय नमः॥२१॥Oṁ mahāśīrṣāya namaḥ |
22.  सूर्यारये नमः॥२२॥Oṁ sūryāraye namaḥ |
23.  पुष्पवद्ग्राहिणे नमः॥२३॥Oṁ puṣpavadgrāhiṇe namaḥ |
24.  वरहस्ताय नमः॥२४॥Oṁ varahastāya namaḥ |
25.  गदापाणये नमः॥२५॥Oṁ gadāpāṇaye namaḥ |
26.  चित्रवस्त्रधराय नमः॥२६॥Oṁ citravastradharāya namaḥ |
27.  चत्रध्वजपताकाय नमः॥२७॥Oṁ citradhvajapatākāya namaḥ |
28.  घोराय नमः॥२८॥Oṁ ghorāya namaḥ |
29.  चित्ररथाय नमः॥२९॥Oṁ citrarathāya namaḥ |
30.  शिखिने नमः॥३०॥Oṁ śikhine namaḥ |
31.  कुलुत्थभक्षकाय नमः॥३१॥Oṁ kulutthabhakṣakāya namaḥ |
32.  वैडूर्याभरणाय नमः॥३२॥Oṁ vaiḍūryābharaṇāya namaḥ |
33.  उत्पातजनकाय नमः॥३३॥Oṁ utpātajanakāya namaḥ |
34.  शुक्रमित्राय नमः॥३४॥Oṁ śukramitrāya namaḥ |
35.  मन्दसखाय नमः॥३५॥Oṁ mandasakhāya namaḥ |
36.  गदाधराय नमः॥३६॥Oṁ gadādharāya namaḥ |
37.  नाकपतये नमः॥३७॥Oṁ nākapataye namaḥ |
38.  अन्तर्वेदीश्वराय नमः॥३८॥Oṁ antarvedīśvarāya namaḥ |
39.  जैमिनिगोत्रजाय नमः॥३९॥Oṁ jaiminigotrajāya namaḥ |
40.  चित्रगुप्तात्मने नमः॥४०॥ Oṁ citraguptātmane namaḥ |
41.  दक्षिणामुखाय नमः॥४Oṁ dakṣiṇāmukhāya namaḥ |
42.  मुकुन्दवरपात्राय नमः॥४Oṁ mukundavarapātrāya namaḥ |
43.  महासुरकुलोद्भवाय नमः॥४Oṁ mahāsurakulodbhavāya namaḥ |
44.  घनवर्णाय नमः॥४Oṁ ghanavarṇāya namaḥ |
45.  लम्बदेवाय नमः॥४Oṁ lambadevāya namaḥ |
46.  मॄत्युपुत्राय नमः॥Oṁ mṛtyuputrāya namaḥ |
47.  उत्पातरूपधारिणे नमः॥४  Oṁ utpātarūpadhāriṇe namaḥ |
48.  अदृश्याय नमः॥४Oṁ adṛśyāya namaḥ |
49.  कालाग्निसंनिभाय नमः॥४Oṁ kālāgnisaṁnibhāya namaḥ |
50.  नॄपीडाय नमः॥५Oṁ nṛpīḍāya namaḥ |
51.  ग्रहकारिणे नमः॥५Oṁ grahakāriṇe namaḥ |
52.  सर्वोपद्रवकारकाय नमः॥५Oṁ sarvopadravakārakāya namaḥ |
53.  चित्रप्रसूताय नमः॥५Oṁ citraprasūtāya namaḥ |
54.  अनलाय नमः॥५ Oṁ analāya namaḥ |
55.  सर्वव्याधिविनाशकाय नमः॥५Oṁ sarvavyādhivināśakāya namaḥ |
56.  अपसव्यप्रचारिणे नमः॥५Oṁ apasavyapracāriṇe namaḥ |
57.  नवमे पापदायकाय नमः॥५Oṁ navame pāpadāyakāya namaḥ |
58.  पंचमे शोकदाय नमः॥५Oṁ paṁcame śokadāya namaḥ |
59.  उपरागखेचराय नमः॥५Oṁ uparāgakhecarāya namaḥ |
60.  अतिपुरुषकर्मणे नमः॥६Oṁ atipuruṣakarmaṇe namaḥ |
61.  तुरीये सुखप्रदाय नमः॥१॥ Oṁ turīye sukhapradāya namaḥ |
62.  तृतीये वैरदाय नमः॥६Oṁ tṛtīye vairadāya namaḥ |
63.  पापग्रहाम नमः॥६Oṁ pāpagrahāya namaḥ |
64.  स्फोटककारकाय नमः॥६Oṁ sphoṭakakārakāya namaḥ |
65.  प्ऱाणनाथाय नमः॥६Oṁ prāṇanāthāya namaḥ |
66.  पञ्चमे श्रमकारकाय नमः॥६Oṁ pañcame śramakārakāya namaḥ |
67.  द्वितीयेऽस्फुटवग्दात्रे नमः॥६Oṁ dvitīye’sphuṭavagdātre namaḥ |
68.  विषाकुलितवक्त्रकाय नमः॥६  Oṁ viṣākulitavaktrakāya namaḥ |
69.  कामरूपिणे नमः॥६Oṁ kāmarūpiṇe namaḥ |
70.  सिंहदन्ताय नमः॥०॥Oṁ siṁhadantāya namaḥ |
71.  कुशेध्मप्रियाय नमः॥१॥kuśedhmapriyāya namaḥ |
72.  चतुर्थे मातृनाशाय नमः॥२॥ caturthe mātṛnāśāya namaḥ |
73.  नवमे पितॄनाशकाय नमः॥३॥navame pitṛnāśakāya namaḥ |
74.  अन्त्ये वैरप्रदाय नमः॥४॥antye vairapradāya namaḥ |
75.  सुतानन्दन्निधनकाय नमः॥५॥ sutānandannidhanakāya namaḥ |
76.  सर्पाक्षोजाताय नमः॥६॥sarpākṣojātāya namaḥ |
77.  अनङ्गाय नमः॥७॥anaṅgāya namaḥ |
78.  कर्मराश्युद्भवाय नमः॥८॥karmarāśyudbhavāya namaḥ |
79.  उपान्ते कीर्तिदाय नमः॥९॥upānte kīrtidāya namaḥ |
80.  सप्तमे कलहप्रदाय नमः॥०॥saptame kalahapradāya namaḥ |
81.  अष्टमे व्याधिकर्त्रे नमः॥१॥aṣṭame vyādhikartre namaḥ |
82.  धने बहुसुखप्रदाय नमः॥२॥ dhane bahusukhapradāya namaḥ |
83.  जनने रोगदाय नमः॥३॥janane rogadāya namaḥ |
84.  ऊर्ध्वमूर्धजाय नमः॥४॥ūrdhvamūrdhajāya namaḥ |
85.  ग्रहनायकाय नमः॥५॥grahanāyakāya namaḥ |
86.  पापदृष्टये नमः॥६॥pāpadṛṣṭaye namaḥ |
87.  खेचराय नमः॥७॥khecarāya namaḥ |
88.  शाम्भवाय नमः॥८śāmbhavāya namaḥ |
89.  अशोषपूजिताय नमः॥८ aśoṣapūjitāya namaḥ |
90.  शाश्वताय नमः॥०॥śāśvatāya namaḥ |
91.  नटाय नमः॥१॥naṭāya namaḥ |
92.  शुभाशुभफलप्रदाय नमः॥२॥ śubhāśubhaphalapradāya namaḥ |
93.  धूम्राय नमः॥३॥dhūmrāya namaḥ |
94.  सुधापायिने नमः॥४॥sudhāpāyine namaḥ |
95.  अजिता नमः॥५॥ajitāya namaḥ |
96.  भक्तवत्सलाय नमः॥६॥  bhaktavatsalāya namaḥ |
97.  सिंहासनाय नमः॥७॥siṁhāsanāya namaḥ |
98.  केतुमूर्तये नमः॥८॥ketumūrtaye namaḥ |
99.  रवीन्दुद्युतिनाशकाय नमः॥९ ravīndudyutināśakāya namaḥ |
100.          अमराय नमः॥amarāya namaḥ |
101.          पीडकाय नमः॥१pīḍakāya namaḥ |
102.          अमर्त्याय नमः॥amartyāya namaḥ |
103.          विष्णुदृष्टाय नमः॥ viṣṇudṛṣṭāya namaḥ |
104.          असुरेश्वराय नमः॥asureśvarāya namaḥ |
105.          भक्तरक्षाय नमः॥bhaktarakṣāya namaḥ |
106.          वैचित्र्यकपटस्यन्दनाय नमः॥ vaicitryakapaṭasyandanāya namaḥ |
107.          विचित्रफलदायिने नमः॥– vicitraphaladāyine namaḥ |
108.          भक्ताभीष्टफलप्रदाय नमः॥– bhaktābhīṣṭaphalapradāya namaḥ |


  इति केतु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
|| iti ketu aṣṭottaraśatanāmāvaliḥ sampūrṇam ||

_______________________________________





श्रीकेतु अष्टोत्तरशतनामस्तोत्रम्
|| śrīketu aṣṭottaraśatanāmastotram ||
(em Anuṣṭup)



केतु बीज मन्त्र - स्राँ स्रीं स्रौं सः केतवे नमः
ketu bīja mantra – oṁ srāṁ srīṁ srauṁ saḥ ketave namaḥ ||

शृणु नामानि जप्यानि केतो रथ महामते
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः १॥
śṛṇu nāmāni japyāni keto ratha mahāmate
ketuḥ sthūlaśirāścaiva śiromātro dhvajākṛtiḥ 1

नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः
महाभीतिकरश्चित्रवर्णो वै पिङ्गळाक्षकः २॥
navagrahayutaḥ siṃhikāsurīgarbhasambhavaḥ
mahābhītikaraścitravarṇo vai piṅgaḻākṣakaḥ 2

फलोधूम्रसङ्काषः तीक्ष्णदंष्ट्रो महोरगः
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ३॥
sa phalodhūmrasaṅkāṣaḥ tīkṣṇadaṃṣṭro mahoragaḥ
raktanetraścitrakārī tīvrakopo mahāsuraḥ 3

क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः
अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ४॥
krūrakaṇṭhaḥ krodhanidhiśchāyāgrahaviśeṣakaḥ
antyagraho mahāśīrṣo sūryāriḥ puṣpavadgrahī 4

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा
चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ५॥
varahasto gadāpāṇiścitravastradharastathā
citradhvajapatākaśca ghoraścitrarathaśśikhī 5

कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा
उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ६॥
kuḻutthabhakṣakaścaiva vaiḍūryābharaṇa stathā
utpātajanakaḥ śukramitraṃ mandasakhastathā 6

गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ७॥
gadādharaḥ nākapatiḥ antarvedīśvarastathā
jaiminīgotrajaścitraguptātmā dakṣiṇāmukhaḥ 7

मुकुन्दवरपात्रं महासुरकुलोद्भवः
घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव ८॥
mukundavarapātraṃ ca mahāsurakulodbhavaḥ
ghanavarṇo lambadeho mṛtyuputrastathaiva ca 8

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः
नृपीडो ग्रहकारी सर्वोपद्रवकारकः ९॥
utpātarūpadhārī cā'dṛśyaḥ kālāgnisannibhaḥ
nṛpīḍo grahakārī ca sarvopadravakārakaḥ 9

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः
अपसव्यप्रचारी नवमे पापदायकः १०॥
citraprasūto hyanalaḥ sarvavyādhivināśakaḥ
apasavyapracārī ca navame pāpadāyakaḥ 10

पञ्चमे शोकदश्चोपरागखेचर एव
अतिपुरुषकर्मा तुरीये सुखप्रदः ११॥
pañcame śokadaścoparāgakhecara eva ca
atipuruṣakarmā ca turīye sukhapradaḥ 11

तृतीये वैरदः पापग्रहश्च स्फोटककारकः
प्राणनाथः पञ्चमे तु श्रमकारक एव १२॥
tṛtīye vairadaḥ pāpagrahaśca sphoṭakakārakaḥ
prāṇanāthaḥ pañcame tu śramakāraka eva ca 12

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः
कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि १३॥
dvitīye'sphuṭavāgdātā viṣākulitavaktrakaḥ
kāmarūpī siṃhadantaḥ satye'pyanṛtavānapi 13

चतुर्थे मातृनाशश्च नवमे पितृनाशकः
अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः १४॥
caturthe mātṛnāśaśca navame pitṛnāśakaḥ
antye vairapradaścaiva sutānandanabandhakaḥ 14

सर्पाक्षिजातोऽनङ्गश्च कर्मराश्युद्भवस्तथा
उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः १५॥
sarpākṣijāto'naṅgaśca karmarāśyudbhavastathā
upānte kīrtidaścaiva saptame kalahapradaḥ 15

अष्टमे व्याधिकर्ता धने बहुसुखप्रदः
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः १६॥
aṣṭame vyādhikartā ca dhane bahusukhapradaḥ
janane rogadaścordhvamūrdhajo grahanāyakaḥ 16

पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः १७॥
pāpadṛṣṭiḥ khecaraśca śāmbhavo'śeṣapūjitaḥ
śāśvataśca naṭaścaiva śubhā'śubhaphalapradaḥ 17

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः
सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः १८॥
dhūmraścaiva sudhāpāyī hyajito bhaktavatsalaḥ
siṃhāsanaḥ ketumūrtī ravīndudyutināśakaḥ 18

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः
भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा १९॥
amaraḥ pīḍako'martyo viṣṇudṛṣṭo'sureśvaraḥ
bhaktarakṣo'tha vaicitryakapaṭasyandanastathā 19

विचित्रफलदायी भक्ताभीष्टफलप्रदः
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् २०॥
vicitraphaladāyī ca bhaktābhīṣṭaphalapradaḥ
etatketugrahasyoktaṃ nāmnāmaṣṭottaraṃ śatam 20

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम्
तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् २१॥
yo bhaktyedaṃ japetketurnāmnāmaṣṭottaraṃ śatam
sa tu ketoḥ prasādena sarvābhīṣṭaṃ samāpnuyāt 21

इति केतु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्

iti ketu aṣṭottaraśatanāmastotram sampūrṇam

___________________________________________________

Transliteração: Karen de Witt
Data: Março/2014 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –