© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

1. Sūrya Kavacam

॥सूर्यकवचम्॥

|| sūrya kavacam ||

श्रीगणेशाय नमः। याज्ञवल्क्य उवच।
śrīgaṇeśāya namaḥ | yājñavalkya uvaca |

श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्।
शरीराग्यदं दिव्यं सर्वसौभाग्यदायकम्॥१॥
śṛṇuṣva muniśārdūla sūryasya kavacaṁ śubham |
śarīrāgyadaṁ divyaṁ sarvasaubhāgyadāyakam ||1||

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम्।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२॥
dedīpyamānamukuṭaṁ sphuranmakarakuṇḍalam |
dhyātvā sahasrakiraṇaṁ  stotrametadudīrayet ||2||

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः।
नेत्रे दिनमणिः पातु श्रवणे वासरश्वरः॥३॥
śiro me bhāskaraḥ pātu lalāṭaṁ me’mitadyutiḥ |
netre dinamaṇiḥ pātu śravaṇe vāsareśvaraḥ ||3||

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः॥४॥
grāṇaṁ gharmaghṛṇiḥ pātu vadanaṁ vedavāhanaḥ |
jihvāṁ me mānadaḥ pātu kaṇṭhaṁ me suravanditaḥ ||4||

सकन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः।   
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः॥५॥
sakandhau prabhākaraḥ pātu vakṣaḥ pātu janapriyaḥ |
pātu pādau dvādaśātmā sarvāṅgaṁ sakaleśvaraḥ ||5||

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके।
दधाति यः करे तस्य वशगां सर्वसिद्धयः॥६॥
sūryarakṣātmakaṁ stotraṁ likhitvā bhūrjapatrake |
dadhāti yaḥ kare tasya vaśagā sarvasiddhayaḥ ||6||

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः।
 रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति॥७॥
susnāto yo japetsamyagyo’dhīte svasthamānasaḥ |
sa rogamukto dīrghāyuḥ sukhaṁ puṣṭiṁ ca vindati ||7||


॥इति श्रीमद्याज्ञवल्क्यमुविरचितं सुर्यकवचस्तोत्रं सम्पूर्णम्॥
||iti śrī-madyā-jñavalkya-muni-viracitaṁ surya-kavaca-stotraṁ sampūrṇam ||


______________________________________________
Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –
Vídeo --> http://www.youtube.com/user/prakashvketkar