© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

3 – Rudra Camakaṁ (Śrī Rudra Camakpraśnaḥ)

Rudra Camakaṁ 
(Śrī Rudra Camakpraśnaḥ)






________________________




agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṁ gira̍ḥ |
dyu̱mnairvāje̍bhi̱rāga̍tam ||

vāja̍śca me prasa̱vaśca̍ me̱ praya̍tiśca me̱ prasi̍tiśca me dhī̱tiśca̍ me kratu̍śca me̱ svara̍śca me̱ śloka̍śca me śrā̱vaśca̍ me śruti̍śca me̱ jyoti̍śca me̱ suva̍śca me prā̱ṇaśca̍ me’pā̱naśca̍ me vyā̱naśca̱ me’su̍śca me ci̱ttaṁ ca̍ ma̱ ādhī̍taṁ ca me̱ vāk ca̍ me̱ mana̍śca me̱ cakṣu̍śca me̱ śrotra̍ṁ ca me̱ dakṣa̍śca me̱ bala̍ṁ ca ma̱ oja̍śca me̱ saha̍śca ma̱ āyu̍śca me ja̱rā ca̍ ma ā̱tmā ca̍ me ta̱nūśca̍ me̱ śarma̍ ca me̱ varma̍ ca me’ṅgā̍ni ca me̱’sthāni̍ ca me̱ parū̍ṣi ca me̱ śarī̍rāṇi ca me ||1||


jyaiṣṭhya̍ṁ ca ma̱ ādhi̍patyaṁ ca me ma̱nyuśca̍ me̱ bhāmaśca̱ me’ma̍śca̱ me’mbha̍śca me je̱mā ca̍ me mahi̱mā ca̍ me vari̱mā ca̍ me prathi̱mā ca̍ me va̱rṣmā ca̍ me drāghu̱yā ca̍ me vṛddhaṁ ca me vṛddhi̍śca me sa̱tyaṁ ca̍ me śra̱ddhā ca̍ me̱ jaga̍cca me̱ dhana̍ṁ ca me̱ vaśa̍śca me̱ tviṣi̍śca me krī̱ḍā ca̍ me moda̍śca me jā̱taṁ ca̍ me jani̱ṣyamā̍ṇaṁ ca me sū̱ktaṁ ca̍ me sukṛ̱taṁ ca̍ me vi̱ttaṁ ca̍ me̱ vedya̍ṁ ca me bhū̱taṁ ca̍ me bhavi̱ṣyacca̍ me su̱gaṁ ca̍ me su̱patha̍ṁ ca ma ṛ̱ddhaṁ ca̍ ma̱ ṛddhi̍śca me kḷ̱ptaṁ ca̍ me̱ kpti̍śca me ma̱tiśca̍ me sumatiśca̍ me ||2||

śaṁ ca̍ me̱ maya̍śca me pri̱yaṁ ca̍ me’nukā̱maśca̍ me̱ kāma̍śca me saumana̱saśca̍ me bha̱draṁ ca̍ me̱ śreya̍śca me̱ vasyaśca me̱ yaśa̍śca me̱ bhaga̍śca me̱ dravi̍ṇaṁ ca me ya̱ntā ca̍ me dha̱rtā ca̍ me̱ kṣema̍śca me̱ dhṛti̍śca me̱ viśva̍ṁ ca me̱ maha̍śca me sa̱ṁvicca̍ me jñātra̍ṁ ca me̱ sūśca̍ me pra̱sūśca̍ me̱ sīra̍ṁ ca me la̱yaśca̍ ma ṛ̱taṁ ca̍ me̱’mṛta̍ṁ ca me’ya̱kṣmaṁ ca̱ me’nā̍mayacca me jī̱vātu̍śca me dīrghāyu̱tvaṁ ca̍ me’nami̱traṁ ca̱ me’bha̍yaṁ ca me su̱gaṁ ca me śayanaṁ ca̍ me̱ sū̱ṣā ca̍ me su̱dina̍ṁ ca me ||3|| (Este verso é recitado 11 vezes, todos os dias pela manhã e após o banho, em casos de Kaṇṭaka Śani).

ūrk ca̍ me sū̱nṛtā̍ ca me̱ pya̍śca me̱ rasa̍śca me ghṛ̱taṁ ca̍ me̱ madhu̍ ca me̱ sagdhi̍śca me̱ sapī̍tiśca me kṛ̱ṣiśca̍ me vṛṣṭi̍śca me̱ jaitra̍ṁ ca ma̱ audbhi̍dyaṁ ca me ra̱yiśca̍ me̱ rāya̍śca me pu̱ṣṭaṁ ca̍ me̱ puṣṭi̍śca me vi̱bhu ca̍ me pra̱bhu ca̍ me ba̱hu ca me̱ bhūya̍śca me pū̱rṇaṁ ca̍ me pū̱rṇata̍raṁ ca̱ me’kṣi̍tiśca me̱ kūya̍vāśca̱ me’nna̍ṁ ca̱ me’kṣu̍cca me vrī̱hiya̍śca me̱ yavā̎śca me̱ māṣā̎śca me̱ tilā̎śca me mu̱dgāśca̍ me kha̱lvā̎śca me go̱dhūmā̎śca me ma̱surā̎śca me pri̱yaṁga̍vaśca̱ me’ṇa̍vaśca me śyā̱makā̎śca me nī̱vārā̎śca me ||4||

aśmā̍ ca me̱ mṛtti̍kā ca me gi̱raya̍śca me̱ parva̍tāśca me̱ sika̍tāśca me̱ vana̱spata̍yaśca me̱ hira̍ṇyaṁ ca̱ me’ya̍śca me̱ sīsa̍ṁ ca me̱ trapu̍śca me śyā̱maṁ ca̍ me lo̱haṁ ca̍ me̱’gniśca̍ ma̱ āpa̍śca me vī̱rudha̍śca ma̱ oṣa̍dhayaśca me kṛṣṭapa̱cyaṁ ca̍ me’kṛṣṭapa̱cyaṁ ca̍ me grā̱myāśca̍ me pa̱śava̍ āra̱ṇyāśca̍ me ya̱ñjena̍ kalpantāṁ vi̱ttaṁ ca me̱ vitti̍śca me bhū̱taṁ ca̍ me̱ bhūti̍śca me̱ vasu̍ ca me vasa̱tiśca̍ me̱ karma̍ ca me̱ śakti̍śca̱ me’rtha̍śca ma̱ ema̍śca ma̱ iti̍śca me̱ gati̍śca me ||5||

a̱gniśca̍ ma̱ indra̍śca me̱ soma̍śca ma̱ indra̍śca me savi̱tā ca̍ ma̱ indra̍śca me̱ sara̍svatī ca ma̱ indra̍śca me pū̱ṣā ca̍ ma̱ indra̍śca me̱ bṛha̱spati̍śca ma̱ indra̍śca me mi̍traśca̍ ma̱ indra̍śca me̱ varu̍ṇaśca ma̱ indra̍śca me̱ tvaṣṭā̍ ca ma̱ indra̍śca me dhā̱tā ca̍ ma̱ indra̍śca me̱ viṣṇu̍śca ma̱ indra̍śca me̱’śvinau̍ ca ma̱ indra̍śca me ma̱ruta̍śca ma̱ indra̍śca me̱ viśve̍ ca me de̱vā indra̍śca me pṛthi̱vī ca̍ ma̱ indra̍śca me̱’ntari̍kṣaṁ ca ma̱ indraśca me̱ dyauśca̍ ma̱ indra̍śca me̱ diśa̍śca ma̱ indra̍śca me mū̱rdhā ca̍ ma̱ indra̍śca me pra̱jāpa̍tiśca ma̱ indra̍śca me ||6||

̱śuśca̍ me ra̱śmiśca̱ me’dā̎bhyaśca̱ me’dhi̍patiśca ma upā̱̱śuśca̍ me’ntaryā̱maśca̍ ma aindravāya̱śca̍ me maitrāvaru̱ṇaśca̍ me āśvi̱naśca̍ me pratipra̱sthāna̍śca me śu̱kraśca̍ me ma̱nthī ca̍ ma āgraya̱ṇaśca̍ me vaiśvade̱vaśca̍ me dhru̱vaśca̍ me vaiśvāna̱raśca̍ ma ṛtugra̱hāśca̍ me’tighrā̱hyā̎śca ma aindrā̱gnaśca̍ me vaiśvade̱vāśca̍ me marutva̱tīyā̎śca me māhe̱ndraśca̍ ma ādi̱tyaśca̍ me sāvi̱traśca̍ me sārasva̱taśca̍ me pau̱ṣṇaśca̍ me pātnīva̱taśca̍ me hāriyoja̱naśca̍ me ||7||

i̱dhmaśca̍ me ba̱rhiśca̍ me̱ vedi̍śca me̱ dhiṣṇi̍yāśca me̱ sruca̍śca me cama̱sāśca̍ me̱ grāvā̍ṇaśca me̱ svara̍vaśca ma upara̱vāśca̍ me’dhi̱ṣava̍ṇe ca me droṇakala̱śaśca̍ me vāya̱vyā̍ni ca me pūta̱bhṛcca̍ ma ādhava̱nīya̍śca ma̱ āgnī̎dhraṁ ca me havi̱rdhāna̍ṁ ca me gṛ̱hāśca̍ me̱ sada̍śca me puro̱ḍāśā̎śca me paca̱tāśca̍ me’vabhṛ̱thaśca̍ me svagākā̱raśca̍ me ||8||

a̱gniśca̍ me gha̱rmaśca̍ me̱’rkaśca̍ me̱ sūrya̍śca me prā̱ṇaśca̍ me’śvame̱dhaśca̍ me pṛthi̱vī ca̱ me’di̍tiśca me̱ diti̍śca me̱ dyauśca̍ me̱ śakkva̍rīra̱ṅgula̍yo diśa̍śca me ya̱jñena̍ kalpantā̱mṛk ca̍ me̱ sāma̍ ca me̱ stoma̍śca me̱ yaju̍śca me dī̱kṣā ca̍ me̱ tapa̍śca ma ṛ̱tuśca̍ me vra̱taṁ ca̍ me’horā̱trayo̎rvṛ̱ṣṭyā bṛ̍hadrathanta̱re ca̍ me ya̱kñena̍ kalpetām ||9||

garbhā̎śca me va̱tsāśca̍ me̱ tryavi̍śca me trya̱vī ca̍ me ditya̱vāṭ ca̍ me dityau̱hī ca̍ me̱ pañcā̍viśca me pañcā̱vī ca̍ me triva̱tsaśca̍ me triva̱tsā ca̍ me turya̱vāṭ ca̍ me turyau̱hī ca̍ me paṣṭha̱vāṭ ca̍ me paṣṭhau̱hī ca̍ ma u̱kṣā ca̍ me va̱śā ca̍ ma ṛṣa̱bhaśca̍ me ve̱hacca̍ me’na̱ḍvāñca̍ me dhe̱nuśca̍ ma̱ āyu̍rya̱jñena̍ kalpatāṁ prā̱ṇo ya̱jñena̍ kalpatāmapā̱no ya̱jñena̍ kalpatāṁ vyā̱no ya̱jñena̍ kalpatā̱ṁ cakṣu̍rya̱jñena̍ kalpatā̱ śrotra̍ṁ ya̱jñena̍ kalpatā̱ṁ mano̍ ya̱jñena̍ kalpatā̱ṁ vāgya̱jñena̍ kalpatāmā̱tmā ya̱jñena̍ kalpatāṁ ya̱jño ya̱jñena̍ kalpatāṁ ||10||

ekā̍ ca me ti̱sraśca̍ me̱ pañca̍ ca me sa̱pta ca̍ me̱ nava̍ ca ma̱ ekā̍daśa ca me̱ trayo̍daśa ca me̱ pañca̍daśa ca me sa̱ptada̍śa ca me̱ nava̍daśa ca ma̱ eka̍viśatiśca me trayo̍viśatiśca me̱ pañca̍viśatiśca me sa̱ptavi̍śatiśca me̱ nava̍viśatiśca ma̱ eka̍triśacca me̱ traya̍striśacca me̱ cata̍sraśca me̱’ṣṭau ca̍ me̱ dvāda̍śa ca me̱ ṣoḍa̍śa ca me̱ viśa̱tiśca̍ me̱ catu̍rviśatiśca me̱’ṣṭāvi̍śatiśca me̱ dvātri̍śacca me̱ ṣaṭtri̍śacca me catvari̱̱śacca̍ me̱ catu̍ścatvāriśacca me̱’ṣṭāca̍tvāriśacca me̱ vāja̍śca prasa̱vaścā̍pijaśca̱ kratu̍śca̱ suva̍śca mū̱rdhā ca̱ vyaśni̍yaścāntyāya̱naścāntya̍śca bhauva̱naśca̱ bhuva̍na̱ścādhi̍patiśca ||11||

oṁ iḍā̍ deva̱hūrmanu̍ryajña̱nīrbṛha̱spati̍rukthāma̱dāni̍ śasiṣa̱dviśve̍de̱vāḥ sū̎kta̱vāca̱ḥ pṛthi̍vīmāta̱rmā mā̍ hisī̱rmadhu̍ maniṣye̱ madhu̍ janiṣye̱ madhu̱ vakṣyāmi̱ madhu̍ vadiṣyāmi̱ madhu̍matīṁ de̲vebhyo̱ vāca̍mudyāsa śuśrū̱ṣeṇyā̎ṁ manu̱ṣye̎bhya̱staṁ mā̍ de̱vā a̍vantu śo̱bhāyai̍ pi̱taro’nu̍madantu ||

|| oṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

|| iti śrī kṛṣṇayajurvedīya taittirīya saṁhitāyāṁ caturthakāṇḍe saptamaḥ prapāṭhakaḥ ||








Nenhum comentário:

Postar um comentário