© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

9. ketu navagraha japamantrāḥ




  केतुः
9  ketuḥ
अथ केतुमहामन्त्रप्रारम्भः
atha ketumahāmantraprārambhaḥ
अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः
oṃ asya śrīketumahāmantrasya mayacchanda ṛṣiḥ
गायत्री छन्दः केतुर्देवता
gāyatrī chandaḥ keturdevatā
मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
mama śrīketugrahaprasādasiddhyarthe jape viniyogaḥ

धूम्रवर्णय अङ्गुष्ठाभ्यां नमः
dhūmravarṇaya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
द्विबाहवे तर्जनीभ्यां नमः
dvibāhave tarjanībhyāṃ namaḥ (polegar/indicador)
केतवे मध्यमाभ्यां नमः
ketave madhyamābhyāṃ namaḥ (polegar/médio)
विकृताननाय अनामिकाभ्यां नमः
vikṛtānanāya anāmikābhyāṃ namaḥ (polegar/anelar)
गृध्रासनाय कनिष्ठिकाभ्यां नमः
gṛdhrāsanāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
लम्बकाय करतलकरपृष्ठाभ्यां नमः
lambakāya karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)


धूम्रवर्णाय हृदयाय नमः
dhūmravarṇāya hṛdayāya namaḥ (coração)
द्विबाहवे शिरसे स्वाहा
dvibāhave śirase svāhā (topo da cabeça)
केतवे शिखायै वषट्
ketave śikhāyai vaṣaṭ (tufo)
विकृताननाय कवचाय हुम्
vikṛtānanāya kavacāya hum (braços)
गृध्रासनाय नेत्रत्रयाय वौषट्
gṛdhrāsanāya netratrayāya vauṣaṭ (olhos e entrecenho)
लम्बकाय अस्त्राय फट्
lambakāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
धूम्रवर्णं द्विबाहुं केतुं विकृताननम्
dhūmravarṇaṃ dvibāhuṃ ca ketuṃ ca vikṛtānanam
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये
gṛdhrāsanaṃ gataṃ nityaṃ dhyāyetsarvaphalāptaye


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)



मूलमन्त्रः
mūlamantraḥ
के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑'
oṃ ketuṃ kṛṇvanna ketave peśo maryā apeśase'
मु॒षद्भि॑रजायथाः
sa muṣadbhirajāyathāḥ


 (यथाशक्ति जपेत्)
 (yathāśakti japet)
धूम्रवर्णाय हृदयाय नमः
dhūmravarṇāya hṛdayāya namaḥ (coração)
द्विबाहवे शिरसे स्वाहा
dvibāhave śirase svāhā (topo da cabeça)
केतवे शिखायै वषट्
ketave śikhāyai vaṣaṭ (tufo)
विकृताननाय कवचाय हुम्
vikṛtānanāya kavacāya hum (braços)
गृध्रासनाय नेत्रत्रयाय वौषट्
gṛdhrāsanāya netratrayāya vauṣaṭ (olhos e entrecenho)
लम्बकाय अस्त्राय फट्
lambakāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
धूम्रवर्णं द्विबाहुं केतुं विकृताननम्
dhūmravarṇaṃ dvibāhuṃ ca ketuṃ ca vikṛtānanam
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये
gṛdhrāsanaṃ gataṃ nityaṃ dhyāyetsarvaphalāptaye


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति केतुमहामन्त्रः
iti ketumahāmantraḥ





Nenhum comentário:

Postar um comentário