© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

8. rāhu navagraha japamantrāḥ





  राहुः
8  rāhuḥ
अथ राहुमहामन्त्रप्रारम्भः
atha rāhumahāmantraprārambhaḥ
अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः गायत्रीछन्दः
oṃ asya śrīrāhumahāmantrasya vāmadeva ṛṣiḥ gāyatrīchandaḥ
राहुर्देवता   राहुप्रसादसिद्ध्यर्थे जपे विनियोगः
rāhurdevatā   rāhuprasādasiddhyarthe jape viniyogaḥ

Nyāsas


Nyāsas
धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः
dhūmravarṇāya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
कराळवदनाय तर्जनीभ्यां नमः
karāḻavadanāya tarjanībhyāṃ namaḥ (polegar/indicador)
खण्डवराय मध्यमाभ्यां नमः
khaṇḍavarāya madhyamābhyāṃ namaḥ (polegar/médio)
महाशूराय अनामिकाभ्यां नमः
mahāśūrāya anāmikābhyāṃ namaḥ (polegar/anelar)
त्रिशूलधराय कनिष्ठिकाभ्यां नमः
triśūladharāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः
nīlasiṃhāsanasthāya karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)


धूम्रवर्णाय हृदयाय नमः
dhūmravarṇāya hṛdayāya namaḥ (coração)
कराळवदनाय शिरसे स्वाहा
karāḻavadanāya śirase svāhā (topo da cabeça)
खण्डवराय शिखायै वषट्
khaṇḍavarāya śikhāyai vaṣaṭ (tufo)
महाशूराय कवचाय हुम्
mahāśūrāya kavacāya hum (braços)
त्रिशूलधराय नेत्रत्रयाय वौषट्
triśūladharāya netratrayāya vauṣaṭ (olhos e entrecenho)
नीलसिंहासनस्थाय अस्त्राय फट्
nīlasiṃhāsanasthāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
कराळवदनं खड्गचर्मशूलवरान्वितम्
karāḻavadanaṃ khaḍgacarmaśūlavarānvitam
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये
nīlasiṃhāsanaṃ rāhuṃ dhyāyedrogapraśāntaye


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)



मूलमन्त्रः
mūlamantraḥ
कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑'
oṃ kayānścitra ābhuvadūtī sadāvṛdhassakhā'
कया॒ शचि॑ष्ठया वृ॒ता
kayā śaciṣṭhayā vṛtā



 (यथाशक्ति जपेत्)
 (yathāśakti japet)
धूम्रवर्णाय हृदयाय नमः
dhūmravarṇāya hṛdayāya namaḥ (coração)
कराळवदनाय शिरसे स्वाहा
karāḻavadanāya śirase svāhā (topo da cabeça)
खण्डवराय शिखायै वषट्
khaṇḍavarāya śikhāyai vaṣaṭ (tufo)
महाशूराय कवचाय हुम्
mahāśūrāya kavacāya hum (braços)
त्रिशूलधराय नेत्रत्रयाय वौषट्
triśūladharāya netratrayāya vauṣaṭ (olhos e entrecenho)
नीलसिंहासनस्थाय अस्त्राय फट्
nīlasiṃhāsanasthāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
कराळवदनं खड्गचर्मशूलवरान्वितम्
karāḻavadanaṃ khaḍgacarmaśūlavarānvitam
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये
nīlasiṃhāsanaṃ rāhuṃ dhyāyedrogapraśāntaye


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति राहुमहामन्त्रः
iti rāhumahāmantraḥ










Nenhum comentário:

Postar um comentário