© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

7. śanaiścara navagraha japamantrāḥ






  शनैश्चरः
7  śanaiścaraḥ
अथ शनैश्चरमहामन्त्रप्रारम्भः
atha śanaiścaramahāmantraprārambhaḥ
अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः
oṃ asya śrīśanaiścaramahāmantrasya urumitra ṛṣiḥ
गायत्रीछन्दः शनैश्चरो देवता
gāyatrīchandaḥ śanaiścaro devatā
मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
mama śrīśanaiścaragrahaprasādasiddhyarthe jape viniyogaḥ

Nyāsas

Nyāsas
शनैश्चराय अङ्गुष्ठाभ्यां नमः
śanaiścarāya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
मन्दगतये तर्जनीभ्यां नमः
mandagataye tarjanībhyāṃ namaḥ (polegar/indicador)
अधोक्षजाय मध्यमाभ्यां नमः
adhokṣajāya madhyamābhyāṃ namaḥ (polegar/médio)
सौरये अनामिकाभ्यां नमः
sauraye anāmikābhyāṃ namaḥ (polegar/anelar)
अभयङ्कराय कनिष्ठिकाभ्यां नमः
abhayaṅkarāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः
ūrdhvaromṇe karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)

शनैश्चराय हृदयाय नमः
śanaiścarāya hṛdayāya namaḥ (coração)
मन्दगतये शिरसे स्वाहा
mandagataye śirase svāhā (topo da cabeça)
अधोक्षजाय शिखायै वषट्
adhokṣajāya śikhāyai vaṣaṭ (tufo)
सौरये कवचाय हुम्
sauraye kavacāya hum (braços)
अभयङ्कराय नेत्रत्रयाय वौषट्
abhayaṅkarāya netratrayāya vauṣaṭ (olhos e entrecenho)
ऊर्ध्वरोम्णे अस्त्राय फट्
ūrdhvaromṇe astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्
nīlāmbaro nīlavapuḥ kirīṭī gṛdhrasthitastrāsakaro dhanuṣmān
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः
caturbhujaḥ sūryasutaḥ praśāntaḥ sadāstu mahyaṃ varadaḥ prasannaḥ


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)


मूलमन्त्रः
mūlamantraḥ
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑'
oṃ śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye'
शं योर॒भिस्र॑वन्तु नः
śaṃ yorabhisravantu naḥ


(यथाशक्ति जपेत्)
 (yathāśakti japet)
शनैश्चराय हृदयाय नमः
śanaiścarāya hṛdayāya namaḥ (coração)
मन्दगतये शिरसे स्वाहा
mandagataye śirase svāhā (topo da cabeça)
अधोक्षजाय शिखायै वषट्
adhokṣajāya śikhāyai vaṣaṭ (tufo)
सौरये कवचाय हुम्
sauraye kavacāya hum (braços)
अभयङ्कराय नेत्रत्रयाय वौषट्
abhayaṅkarāya netratrayāya vauṣaṭ (olhos e entrecenho)
ऊर्ध्वरोम्णे अस्त्राय फट्
ūrdhvaromṇe astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्
nīlāmbaro nīlavapuḥ kirīṭī gṛdhrasthitastrāsakaro dhanuṣmān
चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः
caturbhujaḥ sūryasutaḥ praśāntaḥ sadāstu mahyaṃ varadaḥ prasannaḥ


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति शनैश्चरमहामन्त्रः
iti śanaiścaramahāmantraḥ








Nenhum comentário:

Postar um comentário