© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

6. śukra navagraha japamantrāḥ





  शुक्रः
6  śukraḥ
अथ शुक्रमहामन्त्रप्रारम्भः
atha śukramahāmantraprārambhaḥ
अस्य श्रीशुक्रमहामन्त्रस्य भरद्वाज ऋषिः
oṃ asya śrīśukramahāmantrasya bharadvāja ṛṣiḥ
त्रिष्टुप्छन्दः शुक्रो देवता
triṣṭupchandaḥ śukro devatā
मम श्रीशुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः
mama śrīśukragrahaprasādasiddhyarthe jape viniyogaḥ

Nyāsas
Nyāsas
दानवपूजिताय अङ्गुष्ठाभ्यां नमः
dānavapūjitāya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
दैत्याचार्याय तर्जनीभ्यां नमः
daityācāryāya tarjanībhyāṃ namaḥ (polegar/indicador)
वरदाय मध्यमाभ्यां नमः
varadāya madhyamābhyāṃ namaḥ (polegar/médio)
श्वेतवस्त्राय अनामिकाभ्यां नमः
śvetavastrāya anāmikābhyāṃ namaḥ (polegar/anelar)
शुक्राय कनिष्ठिकाभ्यां नमः
śukrāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः
kamaṇḍaludharāya karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)


दानवपूजिताय हृदयाय नमः
dānavapūjitāya hṛdayāya namaḥ (coração)
दैत्याचार्याय शिरसे स्वाहा
daityācāryāya śirase svāhā (topo da cabeça)
वरदाय शिखायै वषट्
varadāya śikhāyai vaṣaṭ (tufo)
श्वेतवस्त्राय कवचाय हुम्
śvetavastrāya kavacāya hum (braços)
शुक्राय नेत्रत्रयाय वौषट्
śukrāya netratrayāya vauṣaṭ (olhos e entrecenho)
कमण्डलुधराय अस्त्राय फट्
kamaṇḍaludharāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
जटिलं चाक्षसूत्रं वरदण्डकमण्डलुम्
jaṭilaṃ cākṣasūtraṃ ca varadaṇḍakamaṇḍalum
श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम्
śvetavastrojjvanaṃ śukraṃ sarvadānavapūjitam


लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)



मूलमन्त्रः
mūlamantraḥ
प्रवः॑ शु॒क्राय॑ भा॒नवे॑ भरद्वँ ह॒व्यम् म॒तिं चा॒ग्नये॒ सुपू॑तम्
oṃ pravaḥ śukrāya  bhānave bharadva havyam matiṃ cāgnaye supūtam
यो दैव्या॑नि॒ मानु॑षा जनूँष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति
yo daivyāni mānuṣā janūṣyantarviśvāni vidmanā jigāti


अथवा
athavā
शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तन्ते॑ अन्य॒द्विषु॑रूपे॒ अह॑नी॒द्यौरि॑वासि
oṃ śukraṃ te anyad yajatante anyadviṣurūpe ahanīdyaurivāsi
विश्वा॒ हि मा॒या अव॑सि स्वधा वो भ॒द्रा ते॑ पूषन्नि॒हरा॒तिर॑स्तु
viśvā hi māyā avasi svadhā vo bhadrā te pūṣanniharātirastu


(यथाशक्ति जपेत्)
(yathāśakti japet)
दानवपूजिताय हृदयाय नमः
dānavapūjitāya hṛdayāya namaḥ (coração)
दैत्याचार्याय शिरसे स्वाहा
daityācāryāya śirase svāhā (topo da cabeça)
वरदाय शिखायै वषट्
varadāya śikhāyai vaṣaṭ (tufo)
श्वेतवस्त्राय कवचाय हुम्
śvetavastrāya kavacāya hum (braços)
शुक्राय नेत्रत्रयाय वौषट्
śukrāya netratrayāya vauṣaṭ (olhos e entrecenho)
कमण्डलुधराय अस्त्राय फट्
kamaṇḍaludharāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
जटिलं चाक्षसूत्रं वरदण्डकमण्डलुम्
jaṭilaṃ cākṣasūtraṃ ca varadaṇḍakamaṇḍalum
श्वेतवस्त्रोज्ज्वनं शुक्रं सर्वदानवपूजितम्
śvetavastrojjvanaṃ śukraṃ sarvadānavapūjitam


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति शुक्रमहामन्त्रः
iti śukramahāmantraḥ






Nenhum comentário:

Postar um comentário