© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

5. bṛhaspati navagraha japamantrāḥ






  बृहस्पतिः
5  bṛhaspatiḥ
अथ बृहस्पतिमन्त्रप्रारम्भः
atha bṛhaspatimantraprārambhaḥ
अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः जगतीछन्दः
oṃ asya śrībṛhaspatimahāmantrasya gṛtsa maharṣiḥ jagatīchandaḥ
बृहस्पतिर्देवता बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः
bṛhaspatirdevatā bṛhaspatiprasādasiddhyarthe jape viniyogaḥ

Nyāsas


Nyāsas
गुरवे अङ्गुष्ठाभ्यां नमः
gurave aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
वाक्पतये तर्जनीभ्यां नमः
vākpataye tarjanībhyāṃ namaḥ (polegar/indicador)
गीर्वाणवन्दिताय मध्यमाभ्यां नमः
gīrvāṇavanditāya madhyamābhyāṃ namaḥ (polegar/médio)
वरदाय अनामिकाभ्यां नमः
varadāya anāmikābhyāṃ namaḥ (polegar/anelar)
सुराचार्याय कनिष्ठिकाभ्यां नमः
surācāryāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः
kamaṇḍaludharāya karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)


गुरवे हृदयाय नमः
gurave hṛdayāya namaḥ (coração)
वाक्पतये शिरसे स्वाहा
vākpataye śirase svāhā (topo da cabeça)
गीर्वाणवन्दिताय शिखायै वषट्
gīrvāṇavanditāya śikhāyai vaṣaṭ (tufo)
वरदाय कवचाय हुम्
varadāya kavacāya hum (braços)
सुराचार्याय नेत्रत्रयाय वौषट्
surācāryāya netratrayāya vauṣaṭ (olhos e entrecenho)
कमण्डलुधराय अस्त्राय फट्
kamaṇḍaludharāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
वराक्षमालिकादण्डकमण्डलुधरं विभुम्
varākṣamālikādaṇḍakamaṇḍaludharaṃ vibhum
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम्
puṣparāgāṅkitaṃ pītaṃ varadaṃ bhāvayedgurum


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)



मूलमन्त्रः
mūlamantraḥ
बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु
oṃ bṛhaspate atiyadaryo arhā'ddyumadvibhāti kratumajjaneṣu
यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम्
yaddīdayacchavasartaprajāta tadasmāsu draviṇaṃ dhehi citram


 (यथाशक्ति जपेत्)
 (yathāśakti japet)
गुरवे हृदयाय नमः
gurave hṛdayāya namaḥ (coração)
वाक्पतये शिरसे स्वाहा
vākpataye śirase svāhā (topo da cabeça)
गीर्वाणवन्दिताय शिखायै वषट्
gīrvāṇavanditāya śikhāyai vaṣaṭ (tufo)
वरदाय कवचाय हुम्
varadāya kavacāya hum (braços)
सुराचर्याय नेत्रत्रयाय वौषट्
surācaryāya netratrayāya vauṣaṭ (olhos e entrecenho)
कमण्डलुधराय अस्त्राय फट्
kamaṇḍaludharāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
वराक्षमालिकादण्डकमण्डलुधरं विभुम्
varākṣamālikādaṇḍakamaṇḍaludharaṃ vibhum
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम्
puṣparāgāṅkitaṃ pītaṃ varadaṃ bhāvayedgurum


Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति बृहस्पतिमन्त्रः
iti bṛhaspatimantraḥ











Nenhum comentário:

Postar um comentário