© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

4. budha navagraha japamantrāḥ





  बुधः
4  budhaḥ
अथ बुधमहामन्त्रप्रारम्भः
atha budhamahāmantraprārambhaḥ
अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः तृष्टुप्छन्दः
oṃ asya śrībudhamahāmantrasya madhucchanda ṛṣiḥ tṛṣṭupchandaḥ
बुधो देवता बुधप्रीत्यर्थे जपे विनियोगः

Nyāsas
budho devatā budhaprītyarthe jape viniyogaḥ


Nyāsas
बुधाय अङ्गुष्ठाभ्यां नमः
budhāya aṅguṣṭhābhyāṃ namaḥ (indicador/polegar)
सौम्याय तर्जनीभ्यां नमः
saumyāya tarjanībhyāṃ namaḥ (polegar/indicador)
सिंहारूढाय मध्यमाभ्यां नमः
siṃhārūḍhāya madhyamābhyāṃ namaḥ (polegar/médio)
चतुर्बाहवे अनामिकाभ्यां नमः
caturbāhave anāmikābhyāṃ namaḥ (polegar/anelar)
गदाधराय कनिष्ठिकाभ्यां नमः
gadādharāya kaniṣṭhikābhyāṃ namaḥ (polegar/mínimo)
सोमपुत्राय करतलकरपृष्ठाभ्यां नमः
somaputrāya karatalakarapṛṣṭhābhyāṃ namaḥ (palmas)

बुधाय हृदयाय नमः
budhāya hṛdayāya namaḥ (coração)
सौम्याय शिरसे स्वाहा
saumyāya śirase svāhā (topo da cabeça)
सिंहारूढाय शिखायै वषट्
siṃhārūḍhāya śikhāyai vaṣaṭ (tufo)
चतुर्बाहवे कवचाय हुम्
caturbāhave kavacāya hum (braços)
गदाधराय नेत्रत्रयाय वौषट्
gadādharāya netratrayāya vauṣaṭ (olhos e entrecenho)
सोमपुत्राय अस्त्राय फट्
somaputrāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः
pītāmbaraḥ pītavapuḥ kirīṭī caturbhujo daṇḍadharaśca saumyaḥ
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात्
carmāsidhṛt somasutaḥ sadā me siṃhādhirūḍho varado budhaḥ syāt
Upācaraṁ
Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)


मूलमन्त्रः
mūlamantraḥ
उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते स॒सृ॑जेथाम॒यं च॑
oṃ udbuddhyasvāgne pratijāgṛhyenamiṣṭāpūrte sasṛjethāmayaṃ ca
पुनः॑ कृ॒ण्वस्त्वा॑ पि॒तरं॒   युवा॑नम॒न्वातासी॒त्त्वयि॒ तन्तु॑मे॒तम्
punaḥ kṛṇvastvā pitaraṃ   yuvānamanvātāsīttvayi tantumetam


(यथाशक्ति जपेत्)
 (yathāśakti japet)
बुधाय हृदयाय नमः
budhāya hṛdayāya namaḥ (coração)
सौम्याय शिरसे स्वाहा
saumyāya śirase svāhā (topo da cabeça)
सिंहारूढाय शिखायै वषट्
siṃhārūḍhāya śikhāyai vaṣaṭ (tufo)
चतुर्बाहवे कवचाय हुम्
caturbāhave kavacāya hum (braços)
गदाधराय नेत्रत्रयाय वौषट्
gadādharāya netratrayāya vauṣaṭ (olhos e entrecenho)
सोमपुत्राय अस्त्राय फट्
somaputrāya astrāya phaṭ (estalar indicador e médio da mão direita sobre a palma esquerda)
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ (estalar dedos em torno da cabeça)


ध्यानम्
dhyānam
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः
pītāmbaraḥ pītavapuḥ kirīṭī caturbhujo daṇḍadharaśca saumyaḥ
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात्
carmāsidhṛt somasutaḥ sadā me siṃhādhirūḍho varado budhaḥ syāt

Upācaraṁ

Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi (lamparina)
वं अमृतात्मने अमृतोपहारं निवेदयामि
vaṃ amṛtātmane amṛtopahāraṃ nivedayāmi (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi (arroz simbolizando todos os itens)
इति बुधमहामन्त्रः
iti budhamahāmantraḥ











Nenhum comentário:

Postar um comentário