© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

6. śukrāṣṭottaraśatanāma stotram (108 nomes)

 श्रीशुक्राष्टोत्तरशतनामस्तोत्रम् 
|| śrīśukrāṣṭottaraśatanāmastotram ||
108 nomes de Śukra






शुक्राय नमः
oṃ śukrāya namaḥ
शुचये नमः
oṃ śucaye namaḥ
शुभगुणाय नमः
oṃ śubhaguṇāya namaḥ
शुभदाय नमः
oṃ śubhadāya namaḥ
शुभलक्षणाय नमः
oṃ śubhalakṣaṇāya namaḥ
शोभनाक्षाय नमः
oṃ śobhanākṣāya namaḥ
शुभ्रवाहाय नमः
oṃ śubhravāhāya namaḥ
शुद्धस्फटिकभास्वराय नमः
oṃ śuddhasphaṭikabhāsvarāya namaḥ
दीनार्तिहरकाय नमः
oṃ dīnārtiharakāya namaḥ
दैत्यगुरवे नमः १०
oṃ daityagurave namaḥ 1
देवाभिवन्दिताय नमः
oṃ devābhivanditāya namaḥ
काव्यासक्ताय नमः
oṃ kāvyāsaktāya namaḥ
कामपालाय नमः
oṃ kāmapālāya namaḥ
कवये नमः
oṃ kavaye namaḥ
कल्याणदायकाय नमः
oṃ kalyāṇadāyakāya namaḥ
भद्रमूर्तये नमः
oṃ bhadramūrtaye namaḥ
भद्रगुणाय नमः
oṃ bhadraguṇāya namaḥ
भार्गवाय नमः
oṃ bhārgavāya namaḥ
भक्तपालनाय नमः
oṃ bhaktapālanāya namaḥ
भोगदाय नमः २०
oṃ bhogadāya namaḥ 20
भुवनाध्यक्षाय नमः
oṃ bhuvanādhyakṣāya namaḥ
भुक्तिमुक्तिफलप्रदाय नमः
oṃ bhuktimuktiphalapradāya namaḥ
चारुशीलाय नमः
oṃ cāruśīlāya namaḥ
चारुरूपाय नमः
oṃ cārurūpāya namaḥ
चारुचन्द्रनिभाननाय नमः
oṃ cārucandranibhānanāya namaḥ
निधये नमः
oṃ nidhaye namaḥ
निखिलशास्त्रज्ञाय नमः
oṃ nikhilaśāstrajñāya namaḥ
नीतिविद्याधुरन्धराय नमः
oṃ nītividyādhurandharāya namaḥ
सर्वलक्षणसम्पन्नाय नमः
oṃ sarvalakṣaṇasampannāya namaḥ
सर्वापद्गुणवर्जिताय नमः ३०
oṃ sarvāpadguṇavarjitāya namaḥ 30
समानाधिकनिर्मुक्ताय नमः
oṃ samānādhikanirmuktāya namaḥ
सकलागमपारगाय नमः
oṃ sakalāgamapāragāya namaḥ
भृगवे नमः
oṃ bhṛgave namaḥ
भोगकराय नमः
oṃ bhogakarāya namaḥ
भूमिसुरपालनतत्पराय नमः
oṃ bhūmisurapālanatatparāya namaḥ
मनस्विने नमः
oṃ manasvine namaḥ
मानदाय नमः
oṃ mānadāya namaḥ
मान्याय नमः
oṃ mānyāya namaḥ
मायातीताय नमः
oṃ māyātītāya namaḥ
महायशसे नमः ४०
oṃ mahāyaśase namaḥ 40
बलिप्रसन्नाय नमः
oṃ baliprasannāya namaḥ
अभयदाय नमः
oṃ abhayadāya namaḥ
बलिने नमः
oṃ baline namaḥ
सत्यपराक्रमाय नमः
oṃ satyaparākramāya namaḥ
भवपाशपरित्यागाय नमः
oṃ bhavapāśaparityāgāya namaḥ
बलिबन्धविमोचकाय नमः
oṃ balibandhavimocakāya namaḥ
घनाशयाय नमः
oṃ ghanāśayāya namaḥ
घनाध्यक्षाय नमः
oṃ ghanādhyakṣāya namaḥ
कम्बुग्रीवाय नमः
oṃ kambugrīvāya namaḥ
कलाधराय नमः ५०
oṃ kalādharāya namaḥ 5
कारुण्यरससम्पूर्णाय नमः
oṃ kāruṇyarasasampūrṇāya namaḥ
कल्याणगुणवर्धनाय नमः
oṃ kalyāṇaguṇavardhanāya namaḥ
श्वेताम्बराय नमः
oṃ śvetāmbarāya namaḥ
श्वेतवपुषे नमः
oṃ śvetavapuṣe namaḥ
चतुर्भुजसमन्विताय नमः
oṃ caturbhujasamanvitāya namaḥ
अक्षमालाधराय नमः
oṃ akṣamālādharāya namaḥ
अचिन्त्याय नमः
oṃ acintyāya namaḥ
अक्षीणगुणभासुराय नमः
oṃ akṣīṇaguṇabhāsurāya namaḥ
नक्षत्रगणसञ्चाराय नमः
oṃ nakṣatragaṇasañcārāya namaḥ
नयदाय नमः ६०
oṃ nayadāya namaḥ 6
नीतिमार्गदाय नमः
oṃ nītimārgadāya namaḥ
वर्षप्रदाय नमः
oṃ varṣapradāya namaḥ
हृषीकेशाय नमः
oṃ hṛṣīkeśāya namaḥ
क्लेशनाशकराय नमः
oṃ kleśanāśakarāya namaḥ
कवये नमः
oṃ kavaye namaḥ
चिन्तितार्थप्रदाय नमः
oṃ cintitārthapradāya namaḥ
शान्तमतये नमः
oṃ śāntamataye namaḥ
चित्तसमाधिकृते नमः
oṃ cittasamādhikṛte namaḥ
आधिव्याधिहराय नमः
oṃ ādhivyādhiharāya namaḥ
भूरिविक्रमाय नमः ७०
oṃ bhūrivikramāya namaḥ  70
पुण्यदायकाय नमः
oṃ puṇyadāyakāya namaḥ
पुराणपुरुषाय नमः
oṃ purāṇapuruṣāya namaḥ
पूज्याय नमः
oṃ pūjyāya namaḥ
पुरुहूतादिसन्नुताय नमः
oṃ puruhūtādisannutāya namaḥ
अजेयाय नमः
oṃ ajeyāya namaḥ
विजितारातये नमः
oṃ vijitārātaye namaḥ
विविधाभरणोज्ज्वलाय नमः
oṃ vividhābharaṇojjvalāya namaḥ
कुन्दपुष्पप्रतीकाशाय नमः
oṃ kundapuṣpapratīkāśāya namaḥ
मन्दहासाय नमः
oṃ mandahāsāya namaḥ
महामतये नमः ८०
oṃ mahāmataye namaḥ 8
मुक्ताफलसमानाभाय नमः
oṃ muktāphalasamānābhāya namaḥ
मुक्तिदाय नमः
oṃ muktidāya namaḥ
मुनिसन्नुताय नमः
oṃ munisannutāya namaḥ
रत्नसिंहासनारूढाय नमः
oṃ ratnasiṃhāsanārūḍhāya namaḥ
रथस्थाय नमः
oṃ rathasthāya namaḥ
रजतप्रभाय नमः
oṃ rajataprabhāya namaḥ
सूर्यप्राग्देशसञ्चाराय नमः
oṃ sūryaprāgdeśasañcārāya namaḥ
सुरशत्रुसुहृदे नमः
oṃ suraśatrusuhṛde namaḥ
कवये नमः
oṃ kavaye namaḥ
तुलावृषभराशीशाय नमः ९०
oṃ tulāvṛṣabharāśīśāyanamaḥ 90
दुर्धराय नमः
oṃ durdharāya namaḥ
धर्मपालकाय नमः
oṃ dharmapālakāya namaḥ
भाग्यदाय नमः
oṃ bhāgyadāya namaḥ
भव्यचारित्राय नमः
oṃ bhavyacāritrāya namaḥ
भवपाशविमोचकाय नमः
oṃ bhavapāśavimocakāya namaḥ
गौडदेशेश्वराय नमः
oṃ gauḍadeśeśvarāya namaḥ
गोप्त्रे नमः
oṃ goptre namaḥ
गुणिने नमः
oṃ guṇine namaḥ
गुणविभूषणाय नमः
oṃ guṇavibhūṣaṇāya namaḥ
ज्येष्ठानक्षत्रसम्भूताय नमः १००
oṃ jyeṣṭhānakṣatrasambhūtāya namaḥ 100
ज्येष्ठाय नमः
oṃ jyeṣṭhāya namaḥ
श्रेष्ठाय नमः
oṃ śreṣṭhāya namaḥ
शुचिस्मिताय नमः
oṃ śucismitāya namaḥ
अपवर्गप्रदाय नमः
oṃ apavargapradāya namaḥ
अनन्ताय नमः
oṃ anantāya namaḥ
सन्तानफलदायकाय नमः
oṃ santānaphaladāyakāya namaḥ
सर्वैश्वर्यप्रदाय नमः
oṃ sarvaiśvaryapradāya namaḥ
सर्वगीर्वाणगणसन्नुताय नमः
oṃ sarvagīrvāṇagaṇasannutāya namaḥ

____________________________________


श्रीशुक्राष्टोत्तरशतनामस्तोत्रम्
|| śrīśukrāṣṭottaraśatanāmastotram ||
108 nomes de Śukra
(em Anuṣṭup)




शुक्र बीज मन्त्र - द्राँ द्रीं द्रौं सः शुक्राय नमः
Śukra bīja mantra – oṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ |

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः १॥
śukraḥ śuciḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ
śobhanākṣaḥ śubhrarūpaḥ śuddhasphaṭikabhāsvaraḥ 1

दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः
काव्यासक्तः कामपालः कविः कळ्याणदायकः २॥
dīnārtihārako daityaguruḥ devābhivanditaḥ
kāvyāsaktaḥ kāmapālaḥ kaviḥ kaḻyāṇadāyakaḥ 2

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ३॥
bhadramūrtirbhadraguṇo bhārgavo bhaktapālanaḥ
bhogado bhuvanādhyakṣo bhuktimuktiphalapradaḥ 3

चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ४॥
cāruśīlaścārurūpaścārucandranibhānanaḥ
nidhirnikhilaśāstrajño nītividyādhurandharaḥ 4

सर्वलक्षणसम्पन्नः सर्वापद्गुणवर्जितः
समानाधिकनिर्मुक्तः सकलागमपारगः ५॥
sarvalakṣaṇasampannaḥ sarvāpadguṇavarjitaḥ
samānādhikanirmuktaḥ sakalāgamapāragaḥ 5

भृगुर्भोगकरो भूमिसुरपालनतत्परः
मनस्वी मानदो मान्यो मायातीतो महाषयः ६॥
bhṛgurbhogakaro bhūmisurapālanatatparaḥ
manasvī mānado mānyo māyātīto mahāṣayaḥ 6

बलिप्रसन्नोऽभयदो बली बलपराक्रमः
भवपाशपरित्यागो बलिबन्धविमोचकः ७॥
baliprasanno'bhayado balī balaparākramaḥ
bhavapāśaparityāgo balibandhavimocakaḥ 7

घनाशयो घनाध्यक्षो कम्बुग्रीवः कळाधरः
कारुण्यरससम्पूर्णः कळ्याणगुणवर्धनः ८॥
ghanāśayo ghanādhyakṣo kambugrīvaḥ kaḻādharaḥ
kāruṇyarasasampūrṇaḥ kaḻyāṇaguṇavardhanaḥ 8

श्वेताम्बरः श्वेतवपुः चतुर्भुजसमन्वितः
अक्षमालाधरोऽचिन्त्यः अक्षीणगुणभासुरः ९॥
śvetāmbaraḥ śvetavapuḥ caturbhujasamanvitaḥ
akṣamālādharo'cintyaḥ akṣīṇaguṇabhāsuraḥ 9

नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः १०॥
nakṣatragaṇasañcāro nayado nītimārgadaḥ
varṣaprado hṛṣīkeśaḥ kleśanāśakaraḥ kaviḥ 10

चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत्
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ११॥
cintitārthapradaḥ śāntamatiḥ cittasamādhikṛt
ādhivyādhiharo bhūrivikramaḥ puṇyadāyakaḥ 11

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः १२॥
purāṇapuruṣaḥ pūjyaḥ puruhūtādisannutaḥ
ajeyo vijitārātirvividhābharaṇojjvalaḥ 12

कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः १३॥
kundapuṣpapratīkāśo mandahāso mahāmatiḥ
muktāphalasamānābho muktido munisannutaḥ 13

रत्नसिंहासनारूढो रथस्थो रजतप्रभः
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः १४॥
ratnasiṃhāsanārūḍho rathastho rajataprabhaḥ
sūryaprāgdeśasañcāraḥ suraśatrusuhṛt kaviḥ 14

तुलावृषभराशीशो दुर्धरो धर्मपालकः
भाग्यदो भव्यचारित्रो भवपाशविमोचकः १५॥
tulāvṛṣabharāśīśo durdharo dharmapālakaḥ
bhāgyado bhavyacāritro bhavapāśavimocakaḥ 15

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः १६॥
gauḍadeśeśvaro goptā guṇī guṇavibhūṣaṇaḥ
jyeṣṭhānakṣatrasambhūto jyeṣṭhaḥ śreṣṭhaḥ śucismitaḥ 16

अपवर्गप्रदोऽनन्तः सन्तानफलदायकः
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः १७॥
apavargaprado'nantaḥ santānaphaladāyakaḥ
sarvaiśvaryapradaḥ sarvagīrvāṇagaṇasannutaḥ 17

एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम्
सर्वपापप्रशमनम् सर्वपुण्यफलप्रदम् १८॥
evaṃ śukragrahasyaiva kramādaṣṭottaraṃ śatam
sarvapāpapraśamanam sarvapuṇyaphalapradam 18

यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् १९॥

yaḥ paṭhecchruṇuyādvāpi sarvānkāmānavāpnuyāt 19



इति शुक्र अष्टोत्तरशतनामावलिः सम्पूर्णम्
॥ iti śukra aṣṭottaraśatanāmāvaliḥ sampūrṇam ॥













Nenhum comentário:

Postar um comentário