© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

7. śani aṣṭottaraśatanāma stotram (108 nomes)

 श्रीशनि अष्टोत्तरशतनामस्तोत्रम् 
|| śrī śani aṣṭottaraśatanāmastotram ||
108 nomes de Śani




शनि बीज मन्त्र -  प्राँ प्रीं प्रौं सः शनैश्चराय नमः 


śani bīja mantra – oṁ prāṁ prīṁ prauṁ saḥ śanaiscarāya namaḥ ||




शनैश्चराय नमः
oṃ śanaiścarāya namaḥ
शान्ताय नमः
oṃ śāntāya namaḥ
सर्वाभीष्टप्रदायिने नमः
oṃ sarvābhīṣṭapradāyine namaḥ
शरण्याय नमः
oṃ śaraṇyāya namaḥ
वरेण्याय नमः
oṃ vareṇyāya namaḥ
सर्वेशाय नमः
oṃ sarveśāya namaḥ
सौम्याय नमः
oṃ saumyāya namaḥ
सुरवन्द्याय नमः
oṃ suravandyāya namaḥ
सुरलोकविहारिणे नमः
oṃ suralokavihāriṇe namaḥ
सुखासनोपविष्टाय नमः १०
oṃ sukhāsanopaviṣṭāya namaḥ 10
सुन्दराय नमः
oṃ sundarāya namaḥ
घनाय नमः
oṃ ghanāya namaḥ
घनरूपाय नमः
oṃ ghanarūpāya namaḥ
घनाभरणधारिणे नमः
oṃ ghanābharaṇadhāriṇe namaḥ
घनसारविलेपाय नमः
oṃ ghanasāravilepāya namaḥ
खद्योताय नमः
oṃ khadyotāya namaḥ
मन्दाय नमः
oṃ mandāya namaḥ
मन्दचेष्टाय नमः
oṃ mandaceṣṭāya namaḥ
महनीयगुणात्मने नमः
oṃ mahanīyaguṇātmane namaḥ
मर्त्यपावनपदाय नमः २०
oṃ martyapāvanapadāya namaḥ 20
महेशाय नमः
oṃ maheśāya namaḥ
छायापुत्राय नमः
oṃ chāyāputrāya namaḥ
शर्वाय नमः
oṃ śarvāya namaḥ
शततूणीरधारिणे नमः
oṃ śatatūṇīradhāriṇe namaḥ
चरस्थिरस्वभावाय नमः
oṃ carasthirasvabhāvāya namaḥ
अचञ्चलाय नमः
oṃ acañcalāya namaḥ
नीलवर्णाय नमः
oṃ nīlavarṇāya namaḥ
नित्याय नमः
oṃ nityāya namaḥ
नीलाञ्जननिभाय नमः
oṃ nīlāñjananibhāya namaḥ
नीलाम्बरविभूशणाय नमः ३०
oṃ nīlāmbaravibhūśaṇāya namaḥ 30
निश्चलाय नमः
oṃ niścalāya namaḥ
वेद्याय नमः
oṃ vedyāya namaḥ
विधिरूपाय नमः
oṃ vidhirūpāya namaḥ
विरोधाधारभूमये नमः
oṃ virodhādhārabhūmaye namaḥ
भेदास्पदस्वभावाय नमः
oṃ bhedāspadasvabhāvāya namaḥ
वज्रदेहाय नमः
oṃ vajradehāya namaḥ
वैराग्यदाय नमः
oṃ vairāgyadāya namaḥ
वीराय नमः
oṃ vīrāya namaḥ
वीतरोगभयाय नमः
oṃ vītarogabhayāya namaḥ
विपत्परम्परेशाय नमः ४०
oṃ vipatparampareśāya namaḥ 40
विश्ववन्द्याय नमः
oṃ viśvavandyāya namaḥ
गृध्नवाहाय नमः
oṃ gṛdhnavāhāya namaḥ
गूढाय नमः
oṃ gūḍhāya namaḥ
कूर्माङ्गाय नमः
oṃ kūrmāṅgāya namaḥ
कुरूपिणे नमः
oṃ kurūpiṇe namaḥ
कुत्सिताय नमः
oṃ kutsitāya namaḥ
गुणाढ्याय नमः
oṃ guṇāḍhyāya namaḥ
गोचराय नमः
oṃ gocarāya namaḥ
अविद्यामूलनाशाय नमः
oṃ avidyāmūlanāśāya namaḥ
विद्याविद्यास्वरूपिणे नमः ५०
oṃ vidyāvidyāsvarūpiṇe namaḥ 50
आयुष्यकारणाय नमः
oṃ āyuṣyakāraṇāya namaḥ
आपदुद्धर्त्रे नमः
oṃ āpaduddhartre namaḥ
विष्णुभक्ताय नमः
oṃ viṣṇubhaktāya namaḥ
वशिने नमः
oṃ vaśine namaḥ
विविधागमवेदिने नमः
oṃ vividhāgamavedine namaḥ
विधिस्तुत्याय नमः
oṃ vidhistutyāya namaḥ
वन्द्याय नमः
oṃ vandyāya namaḥ
विरूपाक्षाय नमः
oṃ virūpākṣāya namaḥ
वरिष्ठाय नमः
oṃ variṣṭhāya namaḥ
गरिष्ठाय नमः ६०
oṃ gariṣṭhāya namaḥ 60
वज्राङ्कुशधराय नमः
oṃ vajrāṅkuśadharāya namaḥ
वरदाभयहस्ताय नमः
oṃ varadābhayahastāya namaḥ
वामनाय नमः
oṃ vāmanāya namaḥ
ज्येष्ठापत्नीसमेताय नमः
oṃ jyeṣṭhāpatnīsametāya namaḥ
श्रेष्ठाय नमः
oṃ śreṣṭhāya namaḥ
मितभाषिणे नमः
oṃ mitabhāṣiṇe namaḥ
कष्टौघनाशकर्त्रे नमः
oṃ kaṣṭaughanāśakartre namaḥ
पुष्टिदाय नमः
oṃ puṣṭidāya namaḥ
स्तुत्याय नमः
oṃ stutyāya namaḥ
स्तोत्रगम्याय नमः  ७०
oṃ stotragamyāya namaḥ 70
भक्तिवश्याय नमः
oṃ bhaktivaśyāya namaḥ
भानवे नमः
oṃ bhānave namaḥ
भानुपुत्राय नमः
oṃ bhānuputrāya namaḥ
भव्याय नमः
oṃ bhavyāya namaḥ
पावनाय नमः
oṃ pāvanāya namaḥ
धनुर्मण्डलसंस्थाय नमः
oṃ dhanurmaṇḍalasaṃsthāya namaḥ
धनदाय नमः
oṃ dhanadāya namaḥ
धनुष्मते नमः
oṃ dhanuṣmate namaḥ
तनुप्रकाशदेहाय नमः
oṃ tanuprakāśadehāya namaḥ
तामसाय नमः
oṃ tāmasāya namaḥ 80
अशेषजनवन्द्याय नमः
oṃ aśeṣajanavandyāya namaḥ
विशेशफलदायिने नमः
oṃ viśeśaphaladāyine namaḥ
वशीकृतजनेशाय नमः
oṃ vaśīkṛtajaneśāya namaḥ
पशूनां पतये नमः
oṃ paśūnāṃ pataye namaḥ
खेचराय नमः
oṃ khecarāya namaḥ
खगेशाय नमः
oṃ khageśāya namaḥ
घननीलाम्बराय नमः
oṃ ghananīlāmbarāya namaḥ
काठिन्यमानसाय नमः
oṃ kāṭhinyamānasāya namaḥ
आर्यगणस्तुत्याय नमः
oṃ āryagaṇastutyāya namaḥ
नीलच्छत्राय नम ९०
oṃ nīlacchatrāya namaḥ 90
नित्याय नमः
oṃ nityāya namaḥ
निर्गुणाय नमः
oṃ nirguṇāya namaḥ
गुणात्मने नमः
oṃ guṇātmane namaḥ
निरामयाय नमः
oṃ nirāmayāya namaḥ
निन्द्याय नमः
oṃ nindyāya namaḥ
वन्दनीयाय नमः
oṃ vandanīyāya namaḥ
धीराय नमः
oṃ dhīrāya namaḥ
दिव्यदेहाय नमः
oṃ divyadehāya namaḥ
दीनार्तिहरणाय नमः
oṃ dīnārtiharaṇāya namaḥ
दैन्यनाशकराय नमः १००
oṃ dainyanāśakarāya namaḥ 100
आर्यजनगण्याय नमः
oṃ āryajanagaṇyāya namaḥ
क्रूराय नमः
oṃ krūrāya namaḥ
क्रूरचेष्टाय नमः
oṃ krūraceṣṭāya namaḥ
कामक्रोधकराय नमः
oṃ kāmakrodhakarāya namaḥ
कलत्रपुत्रशत्रुत्वकारणाय नमः
oṃ kalatraputraśatrutvakāraṇāya namaḥ
परिपोषितभक्ताय नमः
oṃ paripoṣitabhaktāya namaḥ
परभीतिहराय नमः
oṃ parabhītiharāya namaḥ
भक्तसङ्घमनोऽभीष्टफलदाय नमः
oṃ bhaktasaṅghamano'bhīṣṭaphaladāya namaḥ




श्रीशनि अष्टोत्तरशतनामस्तोत्रम्
|| śrī śani aṣṭottaraśatanāmastotram ||
108 nomes de Śani
(em Anuṣṭup)

शनि बीज मन्त्र - प्राँ प्रीं प्रौं सः शनैश्चराय नमः
śani bīja mantra – oṁ prāṁ prīṁ prauṁ saḥ śanaiscarāya namaḥ ||

शनैश्चराय शान्ताय सर्वाभीष्टप्रदायिने
शरण्याय वरेण्याय सर्वेशाय नमो नमः १॥
śanaiścarāya śāntāya sarvābhīṣṭapradāyine
śaraṇyāya vareṇyāya sarveśāya namo namaḥ 1

सौम्याय सुरवन्द्याय सुरलोकविहारिणे             
सुखासनोपविष्टाय सुन्दराय नमो नमः २॥
saumyāya suravandyāya suralokavihāriṇe
sukhāsanopaviṣṭāya sundarāya namo namaḥ 2

घनाय घनरूपाय घनाभरणधारिणे
घनसारविलेपाय खद्योताय नमो नमः ३॥
ghanāya ghanarūpāya ghanābharaṇadhāriṇe
ghanasāravilepāya khadyotāya namo namaḥ 3

मन्दाय मन्दचेष्टाय महनीयगुणात्मने
मर्त्यपावनपादाय महेशाय नमो नमः ४॥
mandāya mandaceṣṭāya mahanīyaguṇātmane
martyapāvanapādāya maheśāya namo namaḥ 4

छायापुत्राय शर्वाय शरतूणीरधारिणे
चरस्थिरस्वभावाय चञ्चलाय नमो नमः ५॥
chāyāputrāya śarvāya śaratūṇīradhāriṇe
carasthirasvabhāvāya cañcalāya namo namaḥ 5

नीलवर्णाय नित्याय नीलाञ्जननिभाय
नीलाम्बरविभूषाय निश्चलाय नमो नमः ६॥
nīlavarṇāya nityāya nīlāñjananibhāya ca
nīlāmbaravibhūṣāya niścalāya namo namaḥ 6

वेद्याय विधिरूपाय विरोधाधारभूमये
भेदास्पदस्वभावाय वज्रदेहाय ते नमः ७॥
vedyāya vidhirūpāya virodhādhārabhūmaye
bhedāspadasvabhāvāya vajradehāya te namaḥ 7

वैराग्यदाय वीराय वीतरोगभयाय
विपत्परम्परेशाय विश्ववन्द्याय ते नमः ८॥
vairāgyadāya vīrāya vītarogabhayāya ca
vipatparampareśāya viśvavandyāya te namaḥ 8

गृध्नवाहाय गूढाय कूर्माङ्गाय कुरूपिणे
कुत्सिताय गुणाढ्याय गोचराय नमो नमः ९॥
gṛdhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇe
kutsitāya guṇāḍhyāya gocarāya namo namaḥ 9

अविद्यामूलनाशाय विद्याऽविद्यास्वरूपिणे
आयुष्यकारणायाऽपदुद्धर्त्रे नमो नमः १०॥
avidyāmūlanāśāya vidyā'vidyāsvarūpiṇe
āyuṣyakāraṇāyā'paduddhartre ca namo namaḥ 10

विष्णुभक्ताय वशिने विविधागमवेदिने
विधिस्तुत्याय वन्द्याय विरूपाक्षाय ते नमः ११॥
viṣṇubhaktāya vaśine vividhāgamavedine
vidhistutyāya vandyāya virūpākṣāya te namaḥ 11

वरिष्ठाय गरिष्ठाय वज्राङ्कुशधराय
वरदाभयहस्ताय वामनाय नमो नमः १२॥
variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca
varadābhayahastāya vāmanāya namo namaḥ 12

ज्येष्ठापत्नीसमेताय श्रेष्ठाय मितभाषिणे
कष्टौघनाशकर्याय पुष्टिदाय नमो नमः १३॥
jyeṣṭhāpatnīsametāya śreṣṭhāya mitabhāṣiṇe
kaṣṭaughanāśakaryāya puṣṭidāya namo namaḥ 13

स्तुत्याय स्तोत्रगम्याय भक्तिवश्याय भानवे
भानुपुत्राय भव्याय पावनाय नमो नमः १४॥
stutyāya stotragamyāya bhaktivaśyāya bhānave
bhānuputrāya bhavyāya pāvanāya namo namaḥ 14

धनुर्मण्डलसंस्थाय धनदाय धनुष्मते
तनुप्रकाशदेहाय तामसाय नमो नमः १५॥
dhanurmaṇḍalasaṃsthāya dhanadāya dhanuṣmate
tanuprakāśadehāya tāmasāya namo namaḥ 15

अशेषजनवन्द्याय विशेषफलदायिने
वशीकृतजनेशाय पशूनाम्पतये नमः १६॥
aśeṣajanavandyāya viśeṣaphaladāyine
vaśīkṛtajaneśāya paśūnāmpataye namaḥ 16

खेचराय खगेशाय घननीलाम्बराय
काठिन्यमानसायाऽर्यगणस्तुत्याय ते नमः १७॥
khecarāya khageśāya ghananīlāmbarāya ca
kāṭhinyamānasāyā'ryagaṇastutyāya te namaḥ 17

नीलच्छत्राय नित्याय निर्गुणाय गुणात्मने
निरामयाय निन्द्याय वन्दनीयाय ते नमः १८॥
nīlacchatrāya nityāya nirguṇāya guṇātmane
nirāmayāya nindyāya vandanīyāya te namaḥ 18

धीराय दिव्यदेहाय दीनार्तिहरणाय
दैन्यनाशकरायाऽर्यजनगण्याय ते नमः १९॥
dhīrāya divyadehāya dīnārtiharaṇāya ca
dainyanāśakarāyā'ryajanagaṇyāya te namaḥ 19

क्रूराय क्रूरचेष्टाय कामक्रोधकराय
कळत्रपुत्रशत्रुत्वकारणाय नमो नमः २०॥
krūrāya krūraceṣṭāya kāmakrodhakarāya ca
kaḻatraputraśatrutvakāraṇāya namo namaḥ 20

परिपोषितभक्ताय परभीतिहराय
भक्तसङ्घमनोऽभीष्टफलदाय नमो नमः २१॥
paripoṣitabhaktāya parabhītiharāya
bhaktasaṅghamano'bhīṣṭaphaladāya namo namaḥ 21

इत्थं शनैश्चरायेदं नांनामष्टोत्तरं शतम्
प्रत्यहं प्रजपन्मर्त्यो दीर्घमायुरवाप्नुयात्  
itthaṃ śanaiścarāyedaṃ nāṃnāmaṣṭottaraṃ śatam

pratyahaṃ prajapanmartyo dīrghamāyuravāpnuyāt

इति शनि अष्टोत्तरशतनामावलिः सम्पूर्णम्
iti śani aṣṭottaraśatanāmāvaliḥ sampūrṇam






Nenhum comentário:

Postar um comentário