© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

5. gurvāṣṭottaraśatanāma stotram (108 nomes)


 श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम् 

|| śrīgurvāṣṭottaraśatanāmastotram ||

108 nomes de Bṛhaspati Deva



गुरु बीज मन्त्र -  ग्राँ ग्रीं ग्रौं सः गुरवे नमः 
guru bīja mantra – oṁ grāṁ grīṁ grauṁ saḥ gurave namaḥ ||


गुणाकराय नमः
oṃ guṇākarāya namaḥ ॥
गोप्त्रे नमः
oṃ goptre namaḥ ॥
गोचराय नमः
oṃ gocarāya namaḥ ॥
गोपतिप्रियाय नमः
oṃ gopatipriyāya namaḥ ॥
गुणिने नमः
oṃ guṇine namaḥ ॥
गुणवतां श्रेष्थाय नमः
oṃ guṇavatāṃ śreṣthāya namaḥ ॥
गुरूणां गुरवे नमः
oṃ gurūṇāṃ gurave namaḥ ॥
अव्ययाय नमः
oṃ avyayāya namaḥ ॥
जेत्रे नमः
oṃ jetre namaḥ ॥
जयन्ताय नमः
oṃ jayantāya namaḥ ॥
जयदाय नमः
oṃ jayadāya namaḥ ॥
जीवाय नमः
oṃ jīvāya namaḥ ॥
अनन्ताय नमः
oṃ anantāya namaḥ ॥
जयावहाय नमः
oṃ jayāvahāya namaḥ ॥
आङ्गिरसाय नमः
oṃ āṅgirasāya namaḥ ॥
अध्वरासक्ताय नमः
oṃ adhvarāsaktāya namaḥ ॥
विविक्ताय नमः
oṃ viviktāya namaḥ ॥
अध्वरकृत्पराय नमः
oṃ adhvarakṛtparāya namaḥ ॥
वाचस्पतये नमः
oṃ vācaspataye namaḥ ॥
वशिने नमः
oṃ vaśine namaḥ ॥
वश्याय नमः
oṃ vaśyāya namaḥ ॥
वरिष्ठाय नमः
oṃ variṣṭhāya namaḥ ॥
वाग्विचक्षणाय नमः
oṃ vāgvicakṣaṇāya namaḥ ॥
चित्तशुद्धिकराय नमः
oṃ cittaśuddhikarāya namaḥ ॥
श्रीमते नमः
oṃ śrīmate namaḥ ॥
चैत्राय नमः
oṃ caitrāya namaḥ ॥
चित्रशिखण्डिजाय नमः
oṃ citraśikhaṇḍijāya namaḥ ॥
बृहद्रथाय नमः
oṃ bṛhadrathāya namaḥ ॥
बृहद्भानवे नमः
oṃ bṛhadbhānave namaḥ ॥
बृहस्पतये नमः
oṃ bṛhaspataye namaḥ ॥
अभीष्टदाय नमः
oṃ abhīṣṭadāya namaḥ ॥
सुराचार्याय नमः
oṃ surācāryāya namaḥ ॥
सुराराध्याय नमः
oṃ surārādhyāya namaḥ ॥
सुरकार्यकृतोद्यमाय नमः
oṃ surakāryakṛtodyamāya namaḥ ॥
गीर्वाणपोषकाय नमः
oṃ gīrvāṇapoṣakāya namaḥ ॥
धन्याय नमः
oṃ dhanyāya namaḥ ॥
गीष्पतये नमः
oṃ gīṣpataye namaḥ ॥
गिरीशाय नमः
oṃ girīśāya namaḥ ॥
अनघाय नमः
oṃ anaghāya namaḥ ॥
धीवराय नमः
oṃ dhīvarāya namaḥ ॥
धिषणाय नमः
oṃ dhiṣaṇāya namaḥ ॥
दिव्यभूषणाय नमः
oṃ divyabhūṣaṇāya namaḥ ॥
देवपूजिताय नमः
oṃ devapūjitāya namaḥ ॥
धनुर्धराय नमः
oṃ dhanurdharāya namaḥ ॥
दैत्यहन्त्रे नमः
oṃ daityahantre namaḥ ॥
दयासाराय नमः
oṃ dayāsārāya namaḥ ॥
दयाकराय नमः
oṃ dayākarāya namaḥ ॥
दारिद्र्यनाशनाय नमः
oṃ dāridryanāśanāya namaḥ ॥
धन्याय नमः
oṃ dhanyāya namaḥ ॥
दक्षिणायनसम्भवाय नमः
oṃ dakṣiṇāyanasambhavāya namaḥ ॥
धनुर्मीनाधिपाय नमः
oṃ dhanurmīnādhipāya namaḥ ॥
देवाय नमः
oṃ devāya namaḥ ॥
धनुर्बाणधराय नमः
oṃ dhanurbāṇadharāya namaḥ ॥
हरये नमः
oṃ haraye namaḥ ॥
अङ्गिरोवर्षसञ्जताय नमः
oṃ aṅgirovarṣasañjatāya namaḥ ॥
अङ्गिरःकुलसम्भवाय नमः
oṃ aṅgiraḥkulasambhavāya namaḥ ॥
सिन्धुदेशाधिपाय नमः
oṃ sindhudeśādhipāya namaḥ ॥
धीमते नमः
oṃ dhīmate namaḥ ॥
स्वर्णकायाय नमः
oṃ svarṇakāyāya namaḥ ॥
चतुर्भुजाय नमः
oṃ caturbhujāya namaḥ ॥
हेमाङ्गदाय नमः
oṃ hemāṅgadāya namaḥ ॥
हेमवपुषे नमः
oṃ hemavapuṣe namaḥ ॥
हेमभूषणभूषिताय नमः
oṃ hemabhūṣaṇabhūṣitāya namaḥ ॥
पुष्यनाथाय नमः
oṃ puṣyanāthāya namaḥ ॥
पुष्यरागमणिमण्डलमण्डिताय नमः
oṃ puṣyarāgamaṇimaṇḍalamaṇḍitāya namaḥ ॥
काशपुष्पसमानाभाय नमः
oṃ kāśapuṣpasamānābhāya namaḥ ॥
इन्द्राद्यमरसङ्घपाय नमः
oṃ indrādyamarasaṅghapāya namaḥ ॥
असमानबलाय नमः
oṃ asamānabalāya namaḥ ॥
सत्त्वगुणसम्पद्विभावसवे नमः
oṃ sattvaguṇasampadvibhāvasave namaḥ ॥
भूसुराभीष्टदाय नमः
oṃ bhūsurābhīṣṭadāya namaḥ ॥
भूरियशसे नमः
oṃ bhūriyaśase namaḥ ॥
पुण्यविवर्धनाय नमः
oṃ puṇyavivardhanāya namaḥ ॥
धर्मरूपाय नमः
oṃ dharmarūpāya namaḥ ॥
धनाध्यक्षाय नमः
oṃ dhanādhyakṣāya namaḥ ॥
धनदाय नमः
oṃ dhanadāya namaḥ ॥
धर्मपालनाय नमः
oṃ dharmapālanāya namaḥ ॥
सर्ववेदार्थतत्त्वज्ञाय नमः
oṃ sarvavedārthatattvajñāya namaḥ ॥
सर्वापद्विनिवारकाय नमः
oṃ sarvāpadvinivārakāya namaḥ ॥
सर्वपापप्रशमनाय नमः
oṃ sarvapāpapraśamanāya namaḥ ॥
स्वमतानुगतामराय नमः
oṃ svamatānugatāmarāya namaḥ ॥
ऋग्वेदपारगाय नमः
oṃ ṛgvedapāragāya namaḥ ॥
ऋक्षराशिमार्गप्रचारवते नमः
oṃ ṛkṣarāśimārgapracāravate namaḥ ॥
सदानन्दाय नमः
oṃ sadānandāya namaḥ ॥
सत्यसन्धाय नमः
oṃ satyasandhāya namaḥ ॥
सत्यसङ्कल्पमानसाय नमः
oṃ satyasaṅkalpamānasāya namaḥ ॥
सर्वागमज्ञाय नमः
oṃ sarvāgamajñāya namaḥ ॥
सर्वज्ञाय नमः
oṃ sarvajñāya namaḥ ॥
सर्ववेदान्तविदे नमः
oṃ sarvavedāntavide namaḥ ॥
ब्रह्मपुत्राय नमः
oṃ brahmaputrāya namaḥ ॥
ब्राह्मणेशाय नमः
oṃ brāhmaṇeśāya namaḥ ॥
ब्रह्मविद्याविशारदाय नमः
oṃ brahmavidyāviśāradāya namaḥ ॥
समानाधिकनिर्मुक्ताय नमः
oṃ samānādhikanirmuktāya namaḥ ॥
सर्वलोकवशंवदाय नमः
oṃ sarvalokavaśaṃvadāya namaḥ ॥
ससुरासुरगन्धर्ववन्दिताय नमः
oṃ sasurāsuragandharvavanditāya namaḥ ॥
सत्यभाषणाय नमः
oṃ satyabhāṣaṇāya namaḥ ॥
बृहस्पतये नमः
oṃ bṛhaspataye namaḥ ॥
सुराचार्याय नमः
oṃ surācāryāya namaḥ ॥
दयावते नमः
oṃ dayāvate namaḥ ॥
शुभलक्षणाय नमः
oṃ śubhalakṣaṇāya namaḥ ॥
लोकत्रयगुरवे नमः
oṃ lokatrayagurave namaḥ ॥
श्रीमते नमः
oṃ śrīmate namaḥ ॥
सर्वगाय नमः
oṃ sarvagāya namaḥ ॥
सर्वतो विभवे नमः
oṃ sarvato vibhave namaḥ ॥
सर्वेशाय नमः
oṃ sarveśāya namaḥ ॥
सर्वदातुष्टाय नमः
oṃ sarvadātuṣṭāya namaḥ ॥
सर्वदाय नमः
oṃ sarvadāya namaḥ ॥
सर्वपूजिताय नमः
oṃ sarvapūjitāya namaḥ ॥
इति गुरु अष्टोत्तरशतनामावलिः सम्पूर्णम्
॥ iti guru aṣṭottaraśatanāmāvaliḥ sampūrṇam ॥


__________________________________________________________________



श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम्

|| śrīgurvāṣṭottaraśatanāmastotram ||

108 nomes de Bṛhaspati Deva

(em Anuṣup)




गुरु बीज मन्त्र - ग्राँ ग्रीं ग्रौं सः गुरवे नमः
guru bīja mantra – oṁ grauṁ grīṁ grauṁ saḥ gurave namaḥ ||

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः
गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः १॥
gururguṇavaro goptā gocaro gopatipriyaḥ
guṇī guṇavatāṃśreṣṭho gurūṇāṅgururavyayaḥ 1

जेता जयन्तो जयदो जीवोऽनन्तो जयावहः
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः २॥
jetā jayanto jayado jīvo'nanto jayāvahaḥ
āṅgīraso'dhvarāsakto vivikto'dhvarakṛtparaḥ 2

वाचस्पतिर् वशी वश्यो वरिष्ठो वाग्विचक्षणः
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ३॥
vācaspatir vaśī vaśyo variṣṭho vāgvicakṣaṇaḥ
cittaśuddhikaraḥ śrīmān caitraḥ citraśikhaṇḍijaḥ 3

बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः
सुराचार्यः सुराराध्यः सुरकार्यहितङ्करः ४॥
bṛhadratho bṛhadbhānurbṛhaspatirabhīṣṭadaḥ
surācāryaḥ surārādhyaḥ surakāryahitaṅkaraḥ 4

गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः
धीवरो धिषणो दिव्यभूषणो देवपूजितः ५॥
gīrvāṇapoṣako dhanyo gīṣpatirgiriśo'naghaḥ
dhīvaro dhiṣaṇo divyabhūṣaṇo devapūjitaḥ 5

धनुर्धरो दैत्यहन्ता दयासारो दयाकरः
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ६॥
dhanurdharo daityahantā dayāsāro dayākaraḥ
dāridryanāśako dhanyo dakṣiṇāyanasambhavaḥ 6

धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः
आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः   var  आङ्गीरसकुलोद्भवः
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः   var  स्वर्णकश्च
हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ८॥
dhanurmīnādhipo devo dhanurbāṇadharo hariḥ
āṅgīrasābdasañjāto āṅgīrasakulasambhavaḥ 7   var  āṅgīrasakulodbhavaḥ
sindhudeśādhipo dhīmān svarṇavarṇaḥ caturbhujaḥ   var  svarṇakaśca
hemāṅgado hemavapurhemabhūṣaṇabhūṣitaḥ 8

पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः
काशपुष्पसमानाभः कलिदोषनिवारकः ९॥
puṣyanāthaḥ puṣyarāgamaṇimaṇḍalamaṇḍitaḥ
kāśapuṣpasamānābhaḥ kalidoṣanivārakaḥ 9

इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः
असमानबलः सत्त्वगुणसम्पद्विभासुरः १०॥
indrādidevodeveṣo devatābhīṣṭadāyakaḥ
asamānabalaḥ sattvaguṇasampadvibhāsuraḥ 10

भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ११॥
bhūsurābhīṣṭado bhūriyaśaḥ puṇyavivardhanaḥ
dharmarūpo dhanādhyakṣo dhanado dharmapālanaḥ 11

सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः
सर्वपापप्रशमनः स्वमतानुगतामरः १२॥ var  स्वमातानुगतामरः, स्वमातानुगतावरः
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः
सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः १३॥
sarvavedārthatattvajñaḥ sarvāpadvinivārakaḥ
sarvapāpapraśamanaḥ svamatānugatāmaraḥ 12 var  svamātānugatāmaraḥ, svamātānugatāvaraḥ
ṛgvedapārago ṛkṣarāśimārgapracārakaḥ
sadānandaḥ satyasandhaḥ satyasaṅkalpamānasaḥ 13

सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः १४॥
sarvāgamajñaḥ sarvajñaḥ sarvavedāntavidvaraḥ
brahmaputro brāhmaṇeśo brahmavidyāviśāradaḥ 14

समानाधिकनिर्मुक्तः सर्वलोकवशंवदः
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः १५॥
samānādhikanirmuktaḥ sarvalokavaśaṃvadaḥ
sasurāsuragandharvavanditaḥ satyabhāṣaṇaḥ 15

नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः १६॥
namaḥ surendravandyāya devācāryāya te namaḥ
namaste'nantasāmarthya vedasiddhāntapāragaḥ 16

सदानन्द नमस्तेस्तु नमः पीडाहराय
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे १७॥
sadānanda namastestu namaḥ pīḍāharāya ca
namo vācaspate tubhyaṃ namaste pītavāsase 17

नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः
नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः १८॥
namo'dvitīyarūpāya lambakūrcāya te namaḥ
namaḥ prakṛṣṭanetrāya viprāṇāmpataye namaḥ 18

नमो भार्गवषिष्याय विपन्नहितकारिणे
नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे १९॥
namo bhārgavaṣiṣyāya vipannahitakāriṇe
namaste surasainyānāṃvipatchidrānaketave 19

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः २०॥
bṛhaspatiḥ surācāryo dayāvān śubhalakṣaṇaḥ
lokatrayaguruḥ śrīmān sarvagaḥ sarvatovibhuḥ 20

सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः
अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता २१॥
sarveśaḥ sarvadātuṣṭaḥ sarvadaḥ sarvapūjitaḥ
akrodhano muniśreṣṭho dīptikartā jagatpitā 21

विश्वात्मा विश्वकर्ता विश्वयोनिरयोनिजः
भूर्भुवोधनदासाजभक्ताजीवो महाबलः २२॥
viśvātmā viśvakartā ca viśvayonirayonijaḥ
bhūrbhuvodhanadāsājabhaktājīvo mahābalaḥ 22

बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः
अभीष्टफलदः श्रीमान् सुभद्गर नमोस्तु ते २३॥
bṛhaspatiḥ kāṣyapeyo dayāvān ṣubhalakṣaṇaḥ
abhīṣṭaphaladaḥ śrīmān subhadgara namostu te 23

बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः
आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः २४॥
bṛhaspatissurācāryo devāsurasupūjitaḥ
ācāryodānavāriṣṭa suramantrī purohitaḥ 24

कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः २५॥
kālajñaḥ kālaṛgvettā cittadaśca prajāpatiḥ
viṣṇuḥ kṛṣṇaḥ sadāsūkṣmaḥ pratidevojjvalagrahaḥ 25

इति गुर्वाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्

iti gurvāṣṭottaraśatanāmastotram sampūrṇam





Nenhum comentário:

Postar um comentário