© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

3. aṅgāraka aṣṭottaraśatanāma stotram (108 nomes)

 श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् 
|| śrīaṅgārakāṣṭottaraśatanāmastotram ||
108 nomes de Aṅgāraka (Maṅgala)


मङ्गल बीज मन्त्र - क्राँ क्रीं क्रौं सः भौमाय नमः
maṅgala bīja mantra – oṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ ||

महीसुताय नमः
oṃ mahīsutāya namaḥ ॥
महाभागाय नमः
oṃ mahābhāgāya namaḥ ॥
मङ्गलाय नमः
oṃ maṅgalāya namaḥ ॥
मङ्गलप्रदाय नमः
oṃ maṅgalapradāya namaḥ ॥
महावीराय नमः
oṃ mahāvīrāya namaḥ ॥
महाशूराय नमः
oṃ mahāśūrāya namaḥ ॥
महाबलपराक्रमाय नमः
oṃ mahābalaparākramāya namaḥ ॥
महारौद्राय नमः
oṃ mahāraudrāya namaḥ ॥
महाभद्राय नमः
oṃ mahābhadrāya namaḥ ॥
माननीयाय नमः
oṃ mānanīyāya namaḥ ॥
दयाकराय नमः
oṃ dayākarāya namaḥ ॥
मानदाय नमः
oṃ mānadāya namaḥ ॥
अपर्वणाय नमः
oṃ aparvaṇāya namaḥ ॥
क्रूराय नमः
oṃ krūrāya namaḥ ॥
तापत्रयविवर्जिताय नमः
oṃ tāpatrayavivarjitāya namaḥ ॥
सुप्रतीपाय नमः
oṃ supratīpāya namaḥ ॥
सुताम्राक्षाय नमः
oṃ sutāmrākṣāya namaḥ ॥
सुब्रह्मण्याय नमः
oṃ subrahmaṇyāya namaḥ ॥
सुखप्रदाय नमः
oṃ sukhapradāya namaḥ ॥
वक्रस्तम्भादिगमनाय नमः
oṃ vakrastambhādigamanāya namaḥ ॥
वरेण्याय नमः
oṃ vareṇyāya namaḥ ॥
वरदाय नमः
oṃ varadāya namaḥ ॥
सुखिने नमः
oṃ sukhine namaḥ ॥
वीरभद्राय नमः
oṃ vīrabhadrāya namaḥ ॥
विरूपाक्षाय नमः
oṃ virūpākṣāya namaḥ ॥
विदूरस्थाय नमः
oṃ vidūrasthāya namaḥ ॥
विभावसवे नमः
oṃ vibhāvasave namaḥ ॥
नक्षत्रचक्रसञ्चारिणे नमः
oṃ nakṣatracakrasañcāriṇe namaḥ ॥
क्षत्रपाय नमः
oṃ kṣatrapāya namaḥ ॥
क्षात्रवर्जिताय नमः
oṃ kṣātravarjitāya namaḥ ॥
क्षयवृद्धिविनिर्मुक्ताय नमः
oṃ kṣayavṛddhivinirmuktāya namaḥ ॥
क्षमायुक्ताय नमः
oṃ kṣamāyuktāya namaḥ ॥
विचक्षणाय नमः
oṃ vicakṣaṇāya namaḥ ॥
अक्षीणफलदाय नमः
oṃ akṣīṇaphaladāya namaḥ ॥
चतुर्वर्गफलप्रदाय नमः
oṃ caturvargaphalapradāya namaḥ ॥
वीतरागाय नमः
oṃ vītarāgāya namaḥ ॥
वीतभयाय नमः
oṃ vītabhayāya namaḥ ॥
विज्वराय नमः
oṃ vijvarāya namaḥ ॥
विश्वकारणाय नमः
oṃ viśvakāraṇāya namaḥ ॥
नक्षत्रराशिसञ्चाराय नमः
oṃ nakṣatrarāśisañcārāya namaḥ ॥
नानाभयनिकृन्तनाय नमः
oṃ nānābhayanikṛntanāya namaḥ ॥
वन्दारुजनमन्दाराय नमः
oṃ vandārujanamandārāya namaḥ ॥
वक्रकुञ्चितमूर्धजाय नमः
oṃ vakrakuñcitamūrdhajāya namaḥ ॥
कमनीयाय नमः
oṃ kamanīyāya namaḥ ॥
दयासाराय नमः
oṃ dayāsārāya namaḥ ॥
कनत्कनकभूषणाय नमः
oṃ kanatkanakabhūṣaṇāya namaḥ ॥
भयघ्नाय नमः
oṃ bhayaghnāya namaḥ ॥
भव्यफलदाय नमः
oṃ bhavyaphaladāya namaḥ ॥
भक्ताभयवरप्रदाय नमः
oṃ bhaktābhayavarapradāya namaḥ ॥
शत्रुहन्त्रे नमः
oṃ śatruhantre namaḥ ॥
शमोपेताय नमः
oṃ śamopetāya namaḥ ॥
शरणागतपोषनाय नमः
oṃ śaraṇāgatapoṣanāya namaḥ ॥
साहसिने नमः
oṃ sāhasine namaḥ ॥
सद्गुणाध्यक्षाय नमः
oṃ sadguṇādhyakṣāya namaḥ ॥
साधवे नमः
oṃ sādhave namaḥ ॥
समरदुर्जयाय नमः
oṃ samaradurjayāya namaḥ ॥
दुष्टदूराय नमः
oṃ duṣṭadūrāya namaḥ ॥
शिष्टपूज्याय नमः
oṃ śiṣṭapūjyāya namaḥ ॥
सर्वकष्टनिवारकाय नमः
oṃ sarvakaṣṭanivārakāya namaḥ ॥
दुश्चेष्टवारकाय नमः
oṃ duśceṣṭavārakāya namaḥ ॥
दुःखभञ्जनाय नमः
oṃ duḥkhabhañjanāya namaḥ ॥
दुर्धराय नमः
oṃ durdharāya namaḥ ॥
हरये नमः
oṃ haraye namaḥ ॥
दुःस्वप्नहन्त्रे नमः
oṃ duḥsvapnahantre namaḥ ॥
दुर्धर्षाय नमः
oṃ durdharṣāya namaḥ ॥
दुष्टगर्वविमोचनाय नमः
oṃ duṣṭagarvavimocanāya namaḥ ॥
भरद्वाजकुलोद्भूताय नमः
oṃ bharadvājakulodbhūtāya namaḥ ॥
भूसुताय नमः
oṃ bhūsutāya namaḥ ॥
भव्यभूषणाय नमः
oṃ bhavyabhūṣaṇāya namaḥ ॥
रक्ताम्बराय नमः
oṃ raktāmbarāya namaḥ ॥
रक्तवपुषे नमः
oṃ raktavapuṣe namaḥ ॥
भक्तपालनतत्पराय नमः
oṃ bhaktapālanatatparāya namaḥ ॥
चतुर्भुजाय नमः
oṃ caturbhujāya namaḥ ॥
गदाधारिणे नमः
oṃ gadādhāriṇe namaḥ ॥
मेषवाहाय नमः
oṃ meṣavāhāya namaḥ ॥
मिताशनाय नमः
oṃ mitāśanāya namaḥ ॥
शक्तिशूलधराय नमः
oṃ śaktiśūladharāya namaḥ ॥
शाक्ताय नमः
oṃ śāktāya namaḥ ॥
शस्त्रविद्याविशारदाय नमः
oṃ śastravidyāviśāradāya namaḥ ॥
तार्किकाय नमः
oṃ tārkikāya namaḥ ॥
तामसाधाराय नमः
oṃ tāmasādhārāya namaḥ ॥
तपस्विने नमः
oṃ tapasvine namaḥ ॥
ताम्रलोचनाय नमः
oṃ tāmralocanāya namaḥ ॥
तप्तकाञ्चनसङ्काशाय नमः
oṃ taptakāñcanasaṅkāśāya namaḥ ॥
रक्तकिञ्जल्कसंनिभाय नमः
oṃ raktakiñjalkasaṃnibhāya namaḥ ॥
गोत्राधिदेवाय नमः
oṃ gotrādhidevāya namaḥ ॥
गोमध्यचराय नमः
oṃ gomadhyacarāya namaḥ ॥
गुणविभूषणाय नमः
oṃ guṇavibhūṣaṇāya namaḥ ॥
असृजे नमः
oṃ asṛje namaḥ ॥
अङ्गारकाय नमः
oṃ aṅgārakāya namaḥ ॥
अवन्तीदेशाधीशाय नमः
oṃ avantīdeśādhīśāya namaḥ ॥
जनार्दनाय नमः
oṃ janārdanāya namaḥ ॥
सूर्ययाम्यप्रदेशस्थाय नमः
oṃ sūryayāmyapradeśasthāya namaḥ ॥
घुने नमः
oṃ ghune namaḥ ॥
यौवनाय नमः
oṃ yauvanāya namaḥ ॥
याम्यहरिन्मुखाय नमः
oṃ yāmyaharinmukhāya namaḥ ॥
याम्यदिङ्मुखाय नमः
oṃ yāmyadiṅmukhāya namaḥ ॥
त्रिकोणमण्डलगताय नमः
oṃ trikoṇamaṇḍalagatāya namaḥ ॥
त्रिदशाधिपसन्नुताय नमः
oṃ tridaśādhipasannutāya namaḥ ॥
शुचये नमः
oṃ śucaye namaḥ ॥
शुचिकराय नमः
oṃ śucikarāya namaḥ ॥
शूराय नमः
oṃ śūrāya namaḥ ॥
शुचिवश्याय नमः
oṃ śucivaśyāya namaḥ ॥
शुभावहाय नमः
oṃ śubhāvahāya namaḥ ॥
मेषवृश्चिकराशीशाय नमः
oṃ meṣavṛścikarāśīśāya namaḥ ॥
मेधाविने नमः
oṃ medhāvine namaḥ ॥
मितभाषणाय नमः
oṃ mitabhāṣaṇāya namaḥ ॥
सुखप्रदाय नमः
oṃ sukhapradāya namaḥ ॥
सुरूपाक्षाय नमः
oṃ surūpākṣāya namaḥ ॥
सर्वाभीष्टफलप्रदाय नमः
oṃ sarvābhīṣṭaphalapradāya namaḥ ॥

इति मङ्गल अष्टोत्तरशतनामावलिः सम्पूर्णम्
॥ iti maṅgala aṣṭottaraśatanāmāvaliḥ sampūrṇam ॥

_____________________________________________________





श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्
|| śrīaṅgārakāṣṭottaraśatanāmastotram ||
108 nomes de Aṅgāraka (Maṅgala)
(em Aṇuṣṭup)



मङ्गल बीज मन्त्र - क्राँ क्रीं क्रौं सः भौमाय नमः
Maṅgala bīja mantra – oṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ ||


महीसुतो महाभागो मङ्गळो मङ्गळप्रदः
महावीरो महाशूरो महाबलपराक्रमः १॥

mahīsuto mahābhāgo maṅgaḻo maṅgaḻapradaḥ
mahāvīro mahāśūro mahābalaparākramaḥ 1


महारौद्रो महाभद्रो माननीयो दयाकरः
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः २॥
mahāraudro mahābhadro mānanīyo dayākaraḥ
mānajo'marṣaṇaḥ krūraḥ tāpapāpavivarjitaḥ 2


सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ३॥
supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ
vakrastambhādigamano vareṇyo varadaḥ sukhī 3


वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ४॥

vīrabhadro virūpākṣo vidūrastho vibhāvasuḥ
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ 4

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः
अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ५॥
kṣayavṛddhivinirmuktaḥ kṣamāyukto vicakṣaṇaḥ
akṣīṇaphaladaḥ cakṣurgocaraṣṣubhalakṣaṇaḥ 5


वीतरागो वीतभयो विज्वरो विश्वकारणः
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ६॥
vītarāgo vītabhayo vijvaro viśvakāraṇaḥ
nakṣatrarāśisañcāro nānābhayanikṛntanaḥ 6


कमनीयो दयासारः कनत्कनकभूषणः
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ७॥
kamanīyo dayāsāraḥ kanatkanakabhūṣaṇaḥ
bhayaghno bhavyaphalado bhaktābhayavarapradaḥ 7

शत्रुहन्ता शमोपेतः शरणागतपोषकः
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ८॥
śatruhantā śamopetaḥ śaraṇāgatapoṣakaḥ
sāhasaḥ sadguṇādhyakṣaḥ sādhuḥ samaradurjayaḥ 8


दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः 
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ९॥
duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ 
duśceṣṭavārako duḥkhabhañjano durdharo hariḥ 9


दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः १०॥

duḥsvapnahantā durdharṣo duṣṭagarvavimocakaḥ
bharadvājakulodbhūto bhūsuto bhavyabhūṣaṇaḥ 10

रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ११॥

raktāmbaro raktavapurbhaktapālanatatparaḥ
caturbhujo gadādhārī meṣavāho mitāśanaḥ 11


शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः १२॥
śaktiśūladharaśśaktaḥ śastravidyāviśāradaḥ
tārkikaḥ tāmasādhāraḥ tapasvī tāmralocanaḥ 12

तप्तकाञ्चनसङ्काशो रक्तकिञ्जल्कसन्निभः
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः १३॥
taptakāñcanasaṅkāśo raktakiñjalkasannibhaḥ
gotrādhidevo gomadhyacaro guṇavibhūṣaṇaḥ 13

असृजङ्गारकोऽवन्तीदेशाधीशो जनार्दनः
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः १४॥
asṛjaṅgārako'vantīdeśādhīśo janārdanaḥ
sūryayāmyapradeśastho yāvano yāmyadi'gmukhaḥ 14


त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः १५॥
trikoṇamaṇḍalagato tridaśādhipasannutaḥ
śuciḥ śucikaraḥ śūro śucivaśyaḥ śubhāvahaḥ 15


मेषवृश्चिकराशीशो मेधावी मितभाषणः
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः १६॥

meṣavṛścikarāśīśo medhāvī mitabhāṣaṇaḥ
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ 16


इति मङ्गल एवं अञ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्

iti maṅgala evaṃ añgārakāṣṭottaraśatanāmastotram sampūrṇam









Nenhum comentário:

Postar um comentário