© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

1. sūryaḥ navagraha japamantrāḥ




  सूर्यः
1  sūryaḥ
अथ सूर्यमन्त्रप्रारम्भः
atha sūryamantraprārambhaḥ
अस्य श्रीसूर्यमहामन्त्रस्य हिरण्यस्तूप ऋषिः

oṃ asya śrīsūryamahāmantrasya hiraṇyastūpa ṛṣiḥ । (topo da cabeça)
तृष्टुप् छन्दः सूर्यो देवता घृणिरिति बीजम्
tṛṣṭup chandaḥ (boca) sūryo devatā (coração) ghṛṇiriti bījam (genitais)
सूर्य इति शक्तिः आदित्य इति कीलकम्
sūrya iti śaktiḥ (pés) āditya iti kīlakam (umbigo)
सूर्यग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः

Nyāsas
sūryagrahaprasādasiddhyarthe jape viniyogaḥ

Nyāsas
सूर्याय अङ्गुष्ठाभ्यां नमः
sūryāya aṅguṣṭhābhyāṃ namaḥ । (indicador/polegar)
तेजोमूर्तये तर्जनीभ्यां स्वाहा
tejomūrtaye tarjanībhyāṃ svāhā ।(polegar/indicador)
वरदाय मध्यमाभ्यां वषट्
varadāya madhyamābhyāṃ vaṣaṭ ।(polegar/médio)
हंसाय अनामिकाभ्यां हुम्
haṃsāya anāmikābhyāṃ hum ।(polegar/anelar)
शान्ताय कनिष्ठिकाभ्यां वौषट्
śāntāya kaniṣṭhikābhyāṃ vauṣaṭ ।(polegar/mínimo)
कर्मसाक्षिणे करतलकरपृष्ठाभ्यां फट्


karmasākṣiṇe karatalakarapṛṣṭhābhyāṃ phaṭ ।(palmas das mãos)

सूर्याय हृदयाय नमः
sūryāya hṛdayāya namaḥ । (coração)
तेजोमूर्तये शिरसे स्वाहा
tejomūrtaye śirase svāhā ।(topo da cabeça)
वरदाय शिखायै वषट्
varadāya śikhāyai vaṣaṭ ।(tufo)
हंसाय कवचाय हुम्
haṃsāya kavacāya hum ।(ombros)
शान्ताय नेत्रत्रयाय वौषट्
śāntāya netratrayāya vauṣaṭ ।(olhos e entrecenho)
कर्मसाक्षिणे अस्त्राय फट्
karmasākṣiṇe astrāya phaṭ ।(estalar os dedos sobre a palma da mão esquerda)
भूर्भुवःसुवरोमिति दिग्बन्धः
bhūrbhuvaḥsuvaromiti digbandhaḥ । (estalar os dedos em torno da cabeça)
  


ध्यानम्
dhyānam
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्
dhṛtapadmadvayaṃ bhānuṃ tejomaṇḍalamadhyagam
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे १॥
sarvādhivyādhiśamanaṃ chāyāśliṣṭatanuṃ bhaje 1
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः
padmāsanaḥ padmakaro dvibāhuḥ padmadyutiḥ saptaturaṅgavāhaḥ
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः २॥
divākaro lokaguruḥ kirīṭī mayi prasādaṃ vidadhātu devaḥ 2
द्विभुजं पद्महारं वरदं मकुटान्वितम्
dvibhujaṃ padmahāraṃ ca varadaṃ makuṭānvitam
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ३॥



Upācaraṁ
dhyāyeddivākaraṃ devaṃ sarvābhīṣṭaphalapradam 3


Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi । (sândalo)
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi । (flor)
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi । (incenso)
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi । (lamparina)
वं अमृतात्मने अमृतं निवेदयामि
vaṃ amṛtātmane amṛtaṃ nivedayāmi । (fruta)
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi ॥ (arroz simbolizando todos os oferecimentos)


मूलमन्त्रः
mūlamantraḥ
आस॒`त्येन॒ रज॑सा॒ वर्त॑मानो निवेश॑यन्न॒मृतं॒ मर्त्यं॑
oṁ āsa’tyena rajasā vartamāno niveśayannamṛtaṁ martyaṁ ca
हि॒रण्॒यये॑न सवि॒तारथे॒नादे॒वो या॑ति॒ भुव॑नावि॒पश्यन्॑
hiraṇyayena savitārathenādevo yāti bhuvanāvipaśyan |


         (यथाशक्ति जपेत्)
         (yathāśakti japet)
सूर्याय हृदयाय नमः
sūryāya hṛdayāya namaḥ
तेजोमूर्तये शिरसे स्वाहा
tejomūrtaye śirase svāhā
वरदाय शिखायै वषट्
varadāya śikhāyai vaṣaṭ
हंसाय कवचाय हुम्
haṃsāya kavacāya hum
शान्ताय नेत्रत्रयाय वौषट्
śāntāya netratrayāya vauṣaṭ
कर्मसाक्षिणे अस्त्राय फट्
karmasākṣiṇe astrāya phaṭ
भूर्भुवःसुवरोमिति दिग्विमोकः
bhūrbhuvaḥsuvaromiti digvimokaḥ



ध्यानम्
dhyānam
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्
dhṛtapadmadvayaṃ bhānuṃ tejomaṇḍalamadhyagam ।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे १॥
sarvādhivyādhiśamanaṃ chāyāśliṣṭatanuṃ bhaje ॥ 1॥
पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः
padmāsanaḥ padmakaro dvibāhuḥ padmadyutiḥ saptaturaṅgavāhaḥ ।
दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः २॥
divākaro lokaguruḥ kirīṭī mayi prasādaṃ vidadhātu devaḥ ॥ 2॥
द्विभुजं पद्महारं वरदं मकुटान्वितम्
dvibhujaṃ padmahāraṃ ca varadaṃ makuṭānvitam ।
ध्यायेद्दिवाकरं देवं सर्वाभीष्टफलप्रदम् ३॥



Upācaraṁ

dhyāyeddivākaraṃ devaṃ sarvābhīṣṭaphalapradam ॥ 3॥


Oferecimentos
लं पृथिव्यात्मने गन्धं समर्पयामि
laṃ pṛthivyātmane gandhaṃ samarpayāmi
हं आकाशात्मने पुष्पाणि समर्पयामि
haṃ ākāśātmane puṣpāṇi samarpayāmi
यं वाय्वात्मने धूपमाघ्रापयामि
yaṃ vāyvātmane dhūpamāghrāpayāmi
रं वह्न्यात्मने दीपं दर्शयामि
raṃ vahnyātmane dīpaṃ darśayāmi
वं अमृतात्मने अमृतं निवेदयामि
vaṃ amṛtātmane amṛtaṃ nivedayāmi
सं सर्वात्मने सर्वोपचारान् समर्पयामि
saṃ sarvātmane sarvopacārān samarpayāmi

इति श्रीसूर्यमहामन्त्रः
iti śrīsūryamahāmantraḥ

Nenhum comentário:

Postar um comentário