© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

1. sūrya aṣṭatottaraśatanāmavaliḥ (108 nomes)


॥ सूर्याष्टोत्तरशतनामावली ॥
|| sūrya aṣṭatottaraśatanāmavaliḥ ||








सूर्य बीज मन्त्र -
ह्राँ ह्रीं ह्रौं सः सूर्याय नमः
Sūrya bīja mantra –
Oṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya namaḥ |




1.       अरुणाय नमः
oṁ aruṇāya namaḥ |
2.       शरण्याय नमः
oṁ śraṇyāya namaḥ |
3.       करुणारससिन्धवे नमः
oṁ karaṇārasasindhive namaḥ |
4.       असमानबलाय नमः
oṁ asamānabalāya namaḥ |
5.       आर्तरक्षकाय नमः
oṁ ārtarakṣakśāya namaḥ |
6.       आदित्याय नमः
oṁ ādityāya namaḥ |
7.       आदिभूताय नमः
oṁ ādibhūtāya namaḥ |
8.       अखिलागमवेदिने नमः
oṁ akhilāgamavedine namaḥ |
9.       अच्युताय नमः
oṁ acyutāya namaḥ |
10.    अखिलज्ञाय नमः १०॥
oṁ akhilajñāya namaḥ ||10||
11.    अनन्ताय नमः
oṁ anantāya namaḥ |
12.    इनाय नमः
oṁ ināya namaḥ |
13.    विश्वरूपाय नमः
oṁ viśvarūpāya namaḥ |
14.    इज्याय नमः
oṁ ijyāya namaḥ |
15.    इन्द्राय नमः
oṁ indrāya namaḥ |
16.    भानवे नमः
oṁ bhānave namaḥ |
17.    इन्दिरामन्दिराप्ताय नमः
oṁ indirāmandirāptāya namaḥ |
18.    वन्दनीयाय नमः
oṁ vandanīyāya namaḥ |
19.    ईशाय नमः
oṁ īśāya namaḥ |
20.    सुप्रसन्नाय नमः २०॥
oṁ suprasannāya namaḥ ||20||
21.    सुशीलाय नमः
oṁ suśīlāya namaḥ |
22.    सुवर्चसे नमः
oṁ suvarcase namaḥ |
23.    वसुप्रदाय नमः
oṁ vasupradāya namaḥ |
24.    वसवे नमः
oṁ vasave namaḥ |
25.    वासुदेवाय नमः
oṁ vāsudevāya namaḥ |
26.    उज्ज्वलाय नमः
oṁ ujjvalāya namaḥ |
27.    उग्ररूपाय नमः
oṁ ugrarūpāya namaḥ |
28.    ऊर्ध्वगाय नमः
oṁ ūrdhvagāya namaḥ |
29.    विवस्वते नमः
oṁ vivasvate namaḥ |
30.    उद्यत्किरणजालाय नमः ३०
oṁ udyatkoraṇajāya namaḥ ||30||
31.    हृषीकेशाय नमः
oṁ hṛṣīkeśāya namaḥ |
32.    ऊर्जस्वलाय नमः
oṁ ūrjasvalāya namaḥ |
33.    वीराय नमः
oṁ vīrāya namaḥ |
34.    निर्जराय नमः
oṁ nirjarāya namaḥ |
35.    जयाय नमः
oṁ jayāya namaḥ |
36.    ऊरुद्वयाभावरूपयुक्तसारथये नमः
oṁ ūrudvayābhāvarūpayuktasārathaye namaḥ |
37.    ऋषिवन्द्याय नमः
oṁ ṛṣivandyāya namaḥ |
38.    रुग्घन्त्रे नमः
oṁ rugghantre namaḥ |
39.    ऋक्षचक्रचराय नमः
oṁ ṛkṣacakracarāya namaḥ |
40.    ऋजुस्वभावचित्ताय नमः ४०॥
oṁ ṛjusvabhāvacittāya namaḥ ||40||
41.    नित्यस्तुत्याय नमः
oṁ nityastutyāya namaḥ |
42.    ऋकारमातृकावर्णरूपाय नमः
oṁ ṛkāramātṛkāvarṇarūpāya namaḥ |
43.    उज्ज्वलतेजसे नमः
oṁ ujjvalatejase namaḥ |
44.    ऋक्षाधिनाथमित्राय नमः
oṁ ṛkṣādhināthamitrāya namaḥ |
45.    पुष्कराक्षाय नमः
oṁ puṣkarākṣāya namaḥ |
46.    लुप्तदन्ताय नमः
oṁ luptadantāya namaḥ |
47.    शान्ताय नमः
oṁ śāntāya namaḥ |
48.    कान्तिदाय नमः
oṁ kāntidāya namaḥ |
49.    घनाय नमः
oṁ ghanāya namaḥ |
50.    कनत्कनकभूषाय नमः ५०॥
oṁ kanatkanakabhūṣāya namaḥ ||50||
51.    खद्योताय नमः
oṁ khadyotāya namaḥ |
52.    लूनिताखिलदैत्याय नमः
oṁ lūnitākhiladaityāya namaḥ |
53.    सत्यानन्दस्वरूपिणे नमः
oṁ satyānandasvarūpiṇe namaḥ |
54.    अपवर्गप्रदाय नमः
oṁ apavatgapradāya namaḥ |
55.    आर्तशरण्याय नमः
oṁ ārtaśaraṇyāya namaḥ |
56.    एकाकिने नमः
oṁ ekākine namaḥ |
57.    भगवते नमः
oṁ bhagavate namaḥ |
58.    सृष्टिस्थित्यन्तकारिणे नमः
oṁ sṛṣṭisthityantakāriṇe namaḥ |
59.    गुणात्मने नमः
oṁ guṇātmane namaḥ |
60.    घृणिभृते नमः ६०॥
oṁ ghṛṇibhṛte namaḥ ||60||
61.    बृहते नमः
oṁ bṛhate namaḥ |
62.    ब्रह्मणे नमः
oṁ brahmaṇe namaḥ |
63.    ऐश्वर्यदाय नमः
oṁ aiśvaryadāya namaḥ |
64.    शर्वाय नमः
oṁ śarvāya namaḥ |
65.    हरिदश्वाय नमः
oṁ haridaśvāya namaḥ |
66.    शौरये नमः
oṁ śairaye namaḥ |
67.    दशदिक्सम्प्रकाशाय नमः
oṁ daśadiksamprakāśāya namaḥ |
68.    भक्तवश्याय नमः
oṁ bhaktavaśyāya namaḥ |
69.    ओजस्कराय नमः |
oṁ ojaskarāya namaḥ
70.    जयिने नमः ७०॥
oṁ jayine namaḥ |
71.    जगदानन्दहेतवे नमः
oṁ jagadānandajetave namaḥ |
72.    जन्ममृत्युजराव्याधिवर्जिताय नमः
oṁ janamamṛtyujarāvyādhivarjitāya namaḥ |
73.    उच्चस्थान समारूढरथस्थाय नमः
oṁ uccasthāna samārūḍharathasthāya namaḥ |
74.    असुरारये नमः
oṁ asurāraye namaḥ |
75.    कमनीयकराय नमः
oṁ kamanīyakarāya namaḥ |
76.    अब्जवल्लभाय नमः
oṁ abjavallabhāya namaḥ |
77.    अन्तर्बहिः प्रकाशाय नमः
oṁ antarvahiḥprakāśāya namaḥ |
78.    अचिन्त्याय नमः
oṁ acintyāya namaḥ |
79.    आत्मरूपिणे नमः
oṁ ātmarūpiṇe namaḥ |
80.    अच्युताय नमः ८०॥
oṁ acyutāye namaḥ ||60||
81.    अमरेशाय नमः
oṁ amareśāya namaḥ |
82.    परस्मै ज्योतिषे नमः
oṁ parasmai jyotiṣe namaḥ |
83.    अहस्कराय नमः
oṁ ahaskarāya namaḥ |
84.    रवये नमः
oṁ svaye namaḥ |
85.    हरये नमः
oṁ haraye namaḥ |
86.    परमात्मने नमः
oṁ paramātmane namaḥ |
87.    तरुणाय नमः
oṁ taruṇāya namaḥ |
88.    वरेण्याय नमः
oṁ vareṇayāya namaḥ |
89.    ग्रहाणाम्पतये नमः
oṁ grahāṇāmpataye namaḥ |
90.    भास्कराय नमः ९०॥
oṁ bhāskarāya namaḥ |
91.    आदिमध्यान्तरहिताय नमः
oṁ ādimadhyāntarahitāya namaḥ |
92.    सौख्यप्रदाय नमः
oṁ saukhyapradāya namaḥ |
93.    सकलजगताम्पतये नमः
oṁ sakalajagatāmpataye namaḥ |
94.    सूर्याय नमः
oṁ sūryāya namaḥ |
95.    कवये नमः
oṁ kavaye namaḥ |
96.    नारायणाय नमः
oṁ nārāyaṇāya namaḥ |
97.    परेशाय नमः
oṁ pareśāya namaḥ |
98.    तेजोरूपाय नमः
oṁ tejorūpāya namaḥ |
99.    श्रीं हिरण्यगर्भाय नमः
oṁ śrīṁ hiraṇyagarbhāya namaḥ |
100. ह्रीं सम्पत्कराय नमः १००॥
oṁ hrīṁ sampat namaḥ ||100||
101. ऐं इष्टार्थदायनमः
oṁ aiṁ iṣṭārthadāyanamaḥ namaḥ |
102. अनुप्रसन्नाय नमः
oṁ anuorasannāya namaḥ |
103. श्रीमते नमः
oṁ śrīmate namaḥ |
104. श्रेयसेनमः
oṁ śreyasenamaḥ namaḥ |
105. भक्तकोटिसौख्यप्रदायिने नमः
oṁ maktakoṭisaukhyapradāyine namaḥ |
106. निखिलागमवेद्याय नमः
oṁ nikhilāgamavedyāya namaḥ |
107. नित्यानन्दाय नमः
oṁ nityānandāya namaḥ |
108. सूर्याय नमः १०८॥
oṁ sūryāya namaḥ ||108||


इति सूर्य अष्टोत्तरशतनामावलिः सम्पूर्णम्
|| iti sūrya aṣṭottaraśatanāmāvaliḥ sampūrṇam ||



_________________________________________________________________




|| sūrya aṣṭatottaraśatanāmavaliḥ ||

(Em Anuṣṭup )


श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्

|| śrī sūrya aṣṭottaraśatanāmastotram ||

सूर्य बीज मन्त्र - ह्राँ ह्रीं ह्रौं सः सूर्याय नमः
śūrya bīja mantra – oṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya namaḥ |

अरुणाय शरण्याय करुणारससिन्धवे
असमानबलायाऽर्तरक्षकाय नमो नमः १॥
aruṇāya śaraṇyāya karuṇārasasindhave |
asamānabalāyā’artarakṣakāya namo namaḥ || 1||

आदित्यायाऽदिभूताय अखिलागमवेदिने
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः २॥
ādityāyā’dibhūtāya akhilāgamavedine |
acyutāyā’khilajñāya anantāya namo namaḥ ||2||

इनाय विश्वरूपाय इज्यायैन्द्राय भानवे
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ३॥
ināya viśvarūpāya ijçnāyaindrāya bhānave |
indrirāmandirāptāya vandanīyāya te namaḥ ||3||

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे
वसुप्रदाय वसवे वासुदेवाय ते नमः ४॥
īśāya suprasannāya suśīlāya suvarcase |
vasupradāya vasave vāsudevāya te namaḥ ||4||

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते
उद्यत्किरणजालाय हृषीकेशाय ते नमः ५॥
ujjvalāyograrūpāya ūrdhvāya vivasvate |
udyatkiraṇajālāya hṛṣīkeśāya te namaḥ ||5|||

ऊर्जस्वलाय वीराय निर्जराय जयाय
ऊरुद्वयाभावरूपयुक्तसारथये नमः ६॥
ūrjasvalāya vīrāya nirjarāya jayāya ca |
ūrudvayābhāvarūpayuktasārathaye namaḥ ||6||

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ७॥
ṛṣivandyāya rugghantre ṛkṣacakracarāya ca |
ṛjusvabhāvacittāya nityastutyāya te namaḥ ||7||

ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे
ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ८॥
ṛkāramātṛkāvarṇarūpāyojjvalatejase |
ṛkṣādhināthamitrāya puṣkarākṣāya te namaḥ ||8||

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय
कनत्कनकभूषाय खद्योताय ते नमः ९॥
lṛptadantāya śāntāya kāntidāya ghanāya ca |
kanatkanakabhūṣāya khadyotāya te namaḥ ||9||

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः १०॥
lūnitākhiladaityāya satyānandasvarūpiṇe |
apavargapradāyā’artaśaraṇyāya namo namaḥ ||10||

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ११॥
ekākine bhagavate sṛṣṭisthityantalāriṇe |
guṇātmane ghṛṇibhṛte bṛhate brahmaṇe namaḥ ||11||

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः १२॥
aiśvaryadāya śarvāya haridaśvāya śaurye |
daśadiksamprakāśāya bhaktavaśyāya te namaḥ ||12||

ओजस्कराय जयिने जगदानन्दहेतवे
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः १३॥
ojaskarāya jayine jagadānandahetave |
janmamṛtyujarāvyāfhivarjitāya namo namaḥ ||13||

ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने
कमनीयकरायाऽब्जवल्लभाय नमो नमः १४॥
ounnatyapadasñcārarathasthāyātmarūpine |
kamanīyakarāyā’abjavallabhāya namo namaḥ ||14||

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे
अच्युताय सुरेषाय परस्मैज्योतिषे नमः १५॥
antarbahiḥ prakāśāya acintyāya’atmarūpiṇe |
acyutāya sureṣāya parasmaijyotiṣe namaḥ ||15||

अहस्कराय रवये हरये परमात्मने
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः १६॥
ahaskarāya ravaye haraye paramātmane |
taruṇāya vareṇyāya grahāṇāmpataye namaḥ ||16||

नमो भास्करायाऽदिमध्यान्तरहिताय
सौख्यप्रदाय सकलजगताम्पतये नमः १७॥
oṁ namo bhāskarāyā’dimadhyāntarahitāya ca |
saukhyapradāya sakalajagatāmpataye namaḥ ||17||

नमः सूर्याय कवये नमो नारायणाय
नमो नमः परेशाय तेजोरूपाय ते नमः १८॥
namaḥ sūryāya kavaye namo nārāyaṇāya ca |
namo namaḥ pareśāya tejorūpāya te namaḥ ||18||

श्रीं हिरण्यगर्भाय ह्रीं सम्पत्कराय
ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः १९॥
oṁ śrīṁ hiraṇyagarbhāya oṁ hrīṁ sampatkarāya ca |
oṁ aiṁ iṣṭārthadāyā’anuprasannāya namo namaḥ ||19||

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने
निखिलागमवेद्याय नित्यानन्दाय ते नमः २०॥
śrīmate śreyase bhaktakoṭisaukhyapradāyine |
nikhilāgamavedyāya nityānandāya te namaḥ ||20||

यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा
इमान् नामानि तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥
yo mānavaḥ santatamarkamarcayanpaṭhetprabhāte vimalena cetasā |
imān nāmāni ca tasya ca tasua puṇyamāyurdhanaṁ dhānyamṛpaitti nityaṁ ||21||

इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः
मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम्
imaṁ stavaṁ devavarasya kirtayecchṛṇoti yo’yaṁ sumanāṅ samāhitaḥ |
sa sucyate śokadavāgnisāgarāllabhota sarvaṁ manaso yatheositam ||22||

इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्

iti śrīmadatharvaṇarahasye sūryāṣṭottaraśatanāmastotraṁ sampūrṇam ||



Nenhum comentário:

Postar um comentário