© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

1. Gaṇapati Upaniṣad


|| śrīgaṇapatyatharvaśīrṣopaniṣat ||




oṁ bha̠draṁ karṇebhiḥ śṛṇu̠yāma devāḥ | 
bha̠draṁ pa̍śyemā̠kṣābhi̠ryaja̍trāḥ | 
sthirairaṅgai̎stuṣṭuvāṁ sa̍sta̠nūbhi̍ḥ | 
vyaśe̍ma de̠vahi̍taṁ̠ yadāyuḥ | 
sva̠sti na̠ indro̍ vṛddhaśra̍vāḥ | 
sva̠sti na̍ḥ pū̠ṣā vi̠śvave̍dāḥ | 
sva̠sti na̠stārkṣyo̠ ari̍ṣṭanemiḥ | 
sva̠sti no̠ bṛha̠spati̍rdadhātu || 
oṁ śāntiḥ śāntiḥ śāntiḥ ||

oṁ naṁ nama̍ste ga̠ṇapa̍taye | 
tvame̠va pra̠tyakṣaṁ tattva̍masi | 
tvame̠va ke̠valaṁ̠ kartā̍si | 
tvame̠va ke̠valaṁ̠ dhartā̍si | 
tvame̠va ke̠valaṁ̠ hartā̍si | 
tvame̠va sarvaṁ khalvidaṁ̍ brahmāsi | tvaṁ sākṣādātmā̍si ni̠tyaṁ || 1 ||

ṛ̠taṁ va̍cmi | sa̠tyaṁ va̍cmi ||2||





ava̍ tvaṁ mām | ava̍ va̠ktāram̎ | ava̍ śro̠tāram̎ | ava̍ dā̠tāram̎ | ava̍ dhā̠tāram̎ | avānūcānama̍va śi̠ṣyam | ava̍ pa̠ścāttā̎t | ava̍ pu̠rastā̎t | avotta̠rāttā̎t | ava̍ dakṣi̠ṇāttā̎t | ava̍ co̠rdhvāttā̎t | avādha̠rāttā̎t | sarvato māṁ pāhi̍ pāhi̍̍ sama̠ntāt ||3|| 

tvaṁ vāṅmayastvaṁ̍ cinma̠yaḥ | tvamānandamayastvaṁ̍ brahma̠mayaḥ | tvaṁ saccidānanadādvi̍tīyo̠’si | tvaṁ pra̠tyakṣaṁ̠ brahmā̍si | tvaṁ jñānamayo vijñāna̍mayo̠’si ||4|| 

sarvaṁ jagadidaṁ tva̍tto jā̠yate | sarvaṁ jagadidaṁ tva̍ttasti̠ṣṭhati | sarvaṁ jagadidaṁ tvayi la̍yame̠ṣyati | sarvaṁ jagadidaṁ tvayi̍ pratye̠ti | tvaṁ bhūmirāpo’nalo’ni̍lo na̠bhaḥ | tvaṁ catvāri vā̎kpadā̠ni ||5|| 

tvaṁ guṇatrayātī̠taḥ | tvaṁ avasthātrayātī̠taḥ | tvaṁ dehatra̍yātī̠taḥ | tvaṁ kālatra̍yātī̠taḥ | tvaṁ mūlādhārasthito̍’si ni̠tyaṁ | tvaṁ śaktitra̍yātma̠kaḥ | tvaṁ yogino dhyāya̍nti ni̠tyaṁ | tvaṁ brahmā tvaṁ viṣṇustvaṁ rudrastvamindrastvamagnistvaṁ vāyustvaṁ sūryastvaṁ candramāstvaṁ brahma̠ bhūrbhu̍vaḥ sva̠rom ||6|| 

ga̠ṇādiṁ̎ pūrva̍muccā̠rya̠ va̠rṇādiṁ̎stada̠nanta̍ram | anusvāraḥ pa̍rata̠raḥ | ardhendu̍lasi̠tam | tāre̍ṇa ṛ̠ddham | etattava manu̍svarū̠pam | gakāraḥ pū̎rvarū̠pam | akāro madhya̍marū̠pam | anusvāraścā̎ntyarū̠pam | bindurutta̍rarū̠pam | nāda̍ḥ sandhā̠nam | saṁhi̍tā sa̠ndhiḥ | saiṣā gaṇe̍śavi̠dyā | gaṇa̍ka ṛ̠ṣiḥ | nicṛdgāya̍trī cha̠ndaḥ | śrīmahāgaṇapati̍rdeva̠tā | oṁ gaṁ gaṇapa̍taye̠ nama̍ḥ ||7|| 

e̠ka̠da̠ntāya vi̠dmahe vakratu̠ṇḍāya dhīmahi | tanno̍ dantiḥ praco̠dayā̎t ||8|| 

e̠ka̠da̠ntaṁ ca̍turha̠staṁ̠ pā̠śama̍ṅkuśa̠dhāri̍ṇam | radaṁ̍ ca̠ vara̍daṁ ha̠stai̠rbi̠bhrāṇaṁ̍ mūṣa̠kadhva̍jam | raktaṁ̍ la̠mboda̍raṁ śū̠rpa̠ka̠rṇakaṁ̍ rakta̠vāsa̍sam | rakta̍ga̠ndhānu̍liptā̠ṅgaṁ̠ ra̠ktapu̍ṣpaiḥ su̠pūji̍tam | bhaktā̍nu̠kampi̍naṁ de̠vaṁ̠ ja̠gatkā̍raṇa̠macyu̍tam | ā̠virbhū̠taṁ ca̍ sṛ̠ṣṭyā̠dau̠ pra̠kṛte̎ḥ puru̠ṣātpa̍ram | evaṁ̍ dhyā̠yati̍ yo ni̠tyaṁ̠ sa̠ yogī yogi̠nāṁ va̍raḥ ||9|| 

namo vrātapataye namo gaṇapataye namaḥpramathapataye namaste’stu lambodarāya ekandantāya vighnavināśine śivasutāya śrīvaradamū̎rtaye nama̍ḥ ||10|| 

etadatharvaśīrṣaṃ̍ yo'dhī̠te sa brahmabhūyā̍ya ka̠lpate | sa sarvavighnai̎rna bā̠dhyate | sa sarvatra sukha̍medha̠te | sa pañcamahāpāpā̎t pramu̠cyate | sā̠yama̍dhīyā̠no̠ di̠vasa̍kṛtaṃ pā̠paṃ nā̍śayati | prā̠tara̍dhīyā̠no̠ rātri̍kṛtaṃ pā̠paṃ nā̍śayati | sā̠yaṃ prā̠taḥ pra̍yuñjā̠no̠ pā̠po'pā̍po bha̠vati | sarvatrādhīyāno'pavighno bhavati | dharmārthakāmamokṣaṃ̍ ca vi̠ndati | damatharvaśīrṣamaśiṣyāya̍ na de̠yam | yo yadi mohā̎d dāsya̠ti sa pāpī̍yān bha̠vati | sahasrāvartanādyaṃ yaṃ kāma̍madhī̠te taṃ tamane̍na sādhayet ||11|| 

anena gaṇapatimabhi̍ṣiñca̠ti sa vā̎gmī bha̠vati | caturthyāmana̍śnan ja̠pati sa vidyā̎vān bha̠vati | ityatha̍rvaṇavā̠kyam | brahmādyāvara̍ṇaṃ vi̠dyānna bibheti kadā̍cane̠ti ||12|| 

yo durvāṅkurai̍rya̠jati sa vaiśravaṇopa̍mo bha̠vati | yo lā̍jairya̠jati sa yaśo̍vān bha̠vati | sa medhā̍vān bha̠vati | yo modakasahasre̍ṇa ya̠jati sa  vāñchitaphalama̍vāpnoti | yaḥ sājya sami̍dbhirya̠jati sa sa̍rvaṃ labhate sa sa̍rvaṃ  la̠bhate ||13|| 

aṣṭau brāhmaṇān samyag grā̍hayitvā sūryavarca̍svī bha̠vati | sū̠rya̠gra̠he ma̍hāna̠dyā̠ṃ pra̠timāsannidhau̍ vā ja̠ptvā siddhama̍ntro bha̠vati | ma̠hā̠vi̠ghnāt pramu̠cyate | ma̠hā̠do̠ṣā̎t pramu̠cyate | ma̠hā̠pra̠tyavāyā̎t pramū̠cyate | sa sarvavidbhavati sa sarva̍vidbha̠vati | ya e̠vaṃ veda̍ | ityu̍paniṣa̍t ||14|| 

oṁ bha̠draṁ karṇebhiḥ śṛṇu̠yāma devāḥ | bha̠draṁ pa̍śyemā̠kṣābhi̠ryaja̍trāḥ | sthirairaṅgai̎stuṣṭuvāṁ sa̍sta̠nūbhi̍ḥ | vyaśe̍ma de̠vahi̍taṁ̠ yadāyuḥ | sva̠sti na̠ indro̍ vṛddhaśra̍vāḥ | sva̠sti na̍ḥ pū̠ṣā vi̠śvave̍dāḥ | sva̠sti na̠stārkṣyo̠ ari̍ṣṭanemiḥ | sva̠sti no̠ bṛha̠spati̍rdadhātu || oṁ śānti̠ḥ śānti̠ḥ śānti̍ḥ ||

|| iti gaṇapati atharvaśīrṣa ||






Nenhum comentário:

Postar um comentário