© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

Navagraha Kavacam - A Armadura dos Nove Grahas


Navagraha Kavacam

A Armadura
dos Nove Grahas

Karen de Witt
Astróloga Védica
http://sriganesa.blogspot.com.br/


______________________________________________


॥सूर्यकवचम्॥
|| sūrya kavacam ||


श्रीगणेशाय नमः। याज्ञवल्क्य उवच।
śrīgaṇeśāya namaḥ | yājñavalkya uvaca |

श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्।
शरीराग्यदं दिव्यं दिव्यं सर्वसौभाग्यदायकम्॥१॥
śṛṇuṣva muniśārdūla sūryasya kavacaṁ śubham |
śarīrāgyadaṁ divyaṁ sarvasaubhāgyadāyakam ||1||

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम्।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२॥
dedīpyamānamukuṭaṁ sphuranmakarakuṇḍalam |
dhyātvā sahasrakiraṇaṁ  stotrametadudīrayet ||2||

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः।
नेत्रे दिनमणिः पातु श्रवणे वासरश्वरः॥३॥
śiro me bhāskaraḥ pātu lalāṭaṁ me’mitadyutiḥ |
netre dinamaṇiḥ pātu śravaṇe vāsareśvaraḥ ||3||

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः॥४॥
grāṇaṁ gharghṛṇiḥ pātu vadanaṁ vedavāhanaḥ |
jihvāṁ me mānadaḥ pātu kaṇṭhaṁ me suravanditaḥ ||4||

सकन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः।   
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः॥५॥
sakandhau prabhākaraḥ pātu vakṣaḥ pātu janapriyaḥ |
pātu pādau dvādaśātmā sarvāṅgaṁ sakaleśvaraḥ ||5||

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके।
दधाति यः करे तस्य वशगां सर्वसिद्धयः॥६॥
sūryarakṣātmakaṁ stotraṁ likhitvā bhūrjapatrake |
dadhāti yaḥ kare tasya vaśagāṁ sarvasiddhayaḥ ||6||

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः।
 रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति॥७॥
susnāto yo japetsamyagyo’dhīte svasthamānasaḥ |
sa rogamukto dīrghāyuḥ sukhaṁ puṣṭiṁ ca vindati ||7||

॥इति श्रीमद्याज्ञवल्क्यमुविरचितं सुर्यकवचस्तोत्रं सम्पूर्णम्॥
||iti śrīmadyājñavalkyamuniviracitaṁ suryakavacastotraṁ sampūrṇam ||

______________________________________________

॥चन्द्रकवचम्॥
|| candra kavacam ||



अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य।गौतम ऋषिः। अनुष्टुप् छन्दः।श्रीचन्द्रो देवता।चन्द्रप्रीत्यर्थं जपे विनियोगः॥
asya śrīcandrakavacastotramantrasya | gautama ṛṣiḥ | anuṣṭup chandaḥ | śrīcandro devatā | candraprītyarthaṁ jape viniyogaḥ ||

समं चतुर्भुजं वन्दे केयुरमुकुटोज्ज्वलम्।
वासुदेवस्य नयनं शङ्करस्य च भुषणम्॥१॥
samaṁ caturbhujaṁ vande keyūramukuṭojjvalam |
vāsudevasya nayanaṁ śaṅkarasya ca bhūṣaṇam ||1||

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम्।
शशि पातु शिरोदेशं भालं पातु कलानिधिः ॥२॥
evaṁ dhyātvā japennityaṁ śaśinaḥ kavacaṁ śubham |
śaśi pātu śirodeśaṁ bhālaṁ pātu kalānidhiḥ ||2||

चक्षुषी चनद्रमाः पातु श्रुती पातु निशापतिः।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः॥३॥
cakṣuṣī candramāḥ pātu śrutī pātu niśāpatiḥ |
prāṇaṁ kṣapākaraḥ pātu mukhaṁ kumudabāndhavaḥ ||3||

पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा।
करौ सुधाकरः पातु वक्षः पातु निशकरः॥४॥
pātu kaṇṭhaṁ ca me somaḥ skandhe jaivātṛkastathā |
karau sudhākaraḥ pātu vakṣaḥ pātu niśakaraḥ ||4||

हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः॥५॥
hṛdayaṁ pātu me candro nābhiṁ śaṅkarabhūṣaṇaḥ |
madhyaṁ pātu suraśreṣṭhaḥ kaṭiṁ pātu sudhākaraḥ ||5||

ऊरू तारापतिः पातु मृगाङ्को जानुनि सदा।
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा॥६॥
ūrū tārāpatiḥ pātu mṛgāṅko jānuni sadā |
abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā ||6||

सर्वाण्यन्यानि चाङ्गानि पातु चन्द्वोऽखिलं वपुः।
एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम्।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्॥७॥
sarvāṇyanyāni cāṅgāni pātu candvo’khilaṁ vapuḥ |
etaddhi kavacaṁ divyaṁ bhuktimuktipradāyakam |
yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इति श्रीचन्द्रकवचं सम्पूर्णम्॥
|| iti śrīcandrakavacaṁ sampūrṇam ||



______________________________________________

॥मङ्गलकवचम्॥
||maṅgala kavacam||


अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य ।कश्यप ऋषिः।अनुष्टुप् छन्दः । अङ्गारको देवता । भौमप्रीत्यर्थं जपे विनियोगः।
asya śrī aṅgārakakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | aṅgārako devatā| bhaumaprītyarthaṁ jape viniyogaḥ |

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः॥१॥
raktāmbaro raktavapuḥ kirīṭī caturbhujo meṣagamo gadābhṛt |
dharāsutaḥ śaktidharaśca śūlī sadā mama syādvaradaḥ praśāntaḥ ||1||

अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः॥२॥
aṅgārakaḥ śiro rakṣenmukhaṁ vai dharaṇīsutaḥ |
śravau raktāmbaraḥ pātu netre me raktalocanaḥ ||2||

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः।
भुजौ मे रकक्तमाली च हस्तौ शक्तिधरस्तथा॥३॥
nāsāṁ śaktidharaḥ pātu mukhaṁ me raktalocanaḥ |
bhujau me raktamālī ca hastau śaktidharastathā ||3||

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः॥४॥
vakṣaḥ pātu varāṅgaśca hṛdayaṁ pātu rohitaḥ |
kaṭiṁ me graharājaśca mukhaṁ caiva dharāsutaḥ ||4||

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा।
सर्वाण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः॥५॥
jānujaṁghe kujaḥ pātu pādau bhaktapriyaḥ sadā |
sarvāṇyanyāni cāṁgāni rakṣenme meṣavāhanaḥ ||5||

 इदं कवचं दिव्यं सर्वशत्रुनिवारणम्।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम्॥६॥
ya idaṁ kavacaṁ divyaṁ sarvaśatrunivāraṇam |
bhūtapretapiśācānāṁ nāśanaṁ sarvasiddhidam ||6||

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम्।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम्।
रोगबन्धविमोक्षं  सत्यमेतन्न संशयः॥७॥
sarvarogaharaṁ caiva sarvasaṁpatpradaṁ śubham |
bhuktimuktipradaṁ nṝṇāṁ sarvasaubhāgyavardhanam |
rogabandhavimokṣaṁ ca satyametanna saṁśayaḥ ||7||

॥इति श्रीमार्कण्डेयपुराणे मङ्गलकवचं संपूर्णम्॥
||iti śrīmārkaṇḍeyapurāṇe maṅgalakavacaṁ saṁpūrṇam ||


_______________________________

॥बुध कवचम्॥

|| budha kavacam ||



अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य। कश्यप  ऋषिः अनुष्टुप् छन्दः। बुधो देवता। बुधप्रीत्यर्थं जपे विनियोगः॥
asya śrībudhakavacastotramantrasya | kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | budho devatā | budhaprītyarthaṁ
jape viniyogaḥ ||

बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः॥१॥
budhastu pustakadharaḥ kuṁkumasya samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ||1||

कटिं  पातु मे सौम्यः शिरोदेशं बुधस्तथा।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः॥२॥
kaṭiṁ ca pātu me saumyaḥ śirodeśaṁ budhastathā |
netre jñānamayaḥ pātu śrotre pātu niśāpriyaḥ ||2||

घ्राणं गन्धप्रियः पातु जिह्वां   विदयाप्रदो मम।
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः॥३॥
ghrāṇaṁ gandhapriyaḥ pātu jihvāṁ vidyāprado mama |
kaṇṭhaṁ pātu vidhoḥ putro bhujau pustakabhūṣaṇaḥ ||3||

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः।
नाभिं पातु सुराराध्यो मध्यं पातु खघेश्चरः॥४॥
vakṣaḥ pātu varāṅgaśca hṛdayaṁ rohiṇīsutaḥ |
nābhiṁ pātu surārādhyo madhyaṁ pātu khagheścaraḥ ||4||

जानुनी रौहिणेयश्च पातु जंघेऽखिलप्रदः।
पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥५॥
jānunī rauhiṇeyaśca pātu jaṁghe’khilapradaḥ |
pādau me bodhanaḥ pātu pātu saumyo’khilaṁ vapuḥ ||5||

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम्।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम्॥६॥
etaddhi kavacaṁ divyaṁ sarvāpapapraṇāśanam |
sarvarogapraśamanaṁ sarvaduḥkhanivāraṇam ||6||

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम्।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत्॥७॥
āyurārogyaśubhadaṁ putrapautrapravardhanam |
yaḥ paṭhecchṛṇuyādvāpi sarvatra vijayī bhavet ||7||

॥इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपुर्णम्॥
|| iti śrībrahmavaivartapurāṇe budhakavacaṁ saṁpurṇam ||


__________________________________

॥ बृहस्पति कवचम् ॥
|| bṛhaspati kavacam |


श्रीगणेशाय नमः । अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य । ईश्वर ऋषिः  अनुस्तुप् छन्दः  गुरुर्देवता  गं बीजं । श्रीशक्तिः। क्लीं कीलकं । गुरुप्रीत्यर्थं जपे विनियोगः ।
śrī-gaṇeśāya namaḥ | asya śrī-bṛhaspati-kavaca-stotra-mantrasya | īśvara ṛṣiḥ | anuṣṭup chandaḥ | gururdevatā | gaṁ bījaṁ | śrīśaktiḥ | klīṁ kīlakaṁ | guru-prītyarthaṁ jape viniyogaḥ |

अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शानतं प्रणमामि बृहस्पतिम् ॥१॥
abhīṣṭaphaladaṁ devaṁ sarvajñaṁ surapūjitam |
akṣamālādharaṁ śānataṁ praṇamāmi bṛhaspatim ||1||

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥२॥
bṛhaspatiḥ śiraḥ pātu lalāṭaṁ pātu me guruḥ |
karṇau suraguruḥ pātu netre me'bhīṣṭadāyakaḥ ||2||

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥३॥
jihvāṁ pātu surācāryo nāsāṁ me vedapāragaḥ |
mukhaṁ me pātu sarvajño kaṇṭhaṁ devatāguruḥ ||3||

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥४॥
bhujāvāṅgirasaḥ pātu karau pātu śubhapradaḥ |
stanau me pātu vāgīśaḥ kukṣiṁ me śubhalakṣanaḥ ||4||

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः।
कटिं पातु जगद्वनद्य ऊरू मे पातु वाक्पतिः ॥५॥
nābhiṁ devaguruḥ pātu madhyaṁ pātu sukhapradaḥ |
kaṭiṁ pātu jagadvandya ūrū me pātu vākpatiḥ ||5||

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥६॥
jānujaṅghe surācāryo pādau viśvātmākastathā |
anyāni yāni cāṅgāni rakṣenme sarvato guruḥ ||6||

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वन्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥७॥
ityetatkavacaṁ divyaṁ trisandhyaṁ yaḥ paṭhennaraḥ |
sarvankāmānavāpnoti sarvatra vijayī bhavet ||7||

 इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं सम्पूर्णम् ॥
|| iti śrī-brahma-yāma-loktaṁ bṛhaspati-kavacaṁ sampūrṇam ||


____________________________

॥शुक्रकवचम्॥
|| śukra kavacam ||


अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य । भरद्वाज ऋषिः । अनुष्टुप् छन्दः । शुक्रो देवता । शुक्रप्रीत्यर्थंजपेविनियोगः ॥
asya śrī śukra kavaca stotra mantrasya | bharadvāja ṛṣiḥ | anuṣṭup chandaḥ | śukro devatā | śukraprītyarthaṁ jape viniyogaḥ ||

मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधं महान्तं ध्यायेत्कविं वाञ्छतमर्थसिद्धये ॥१॥
mṛṇālakundendupayojasuprabhaṁ pītāmbaraṁ prasṛtamakṣamālinam |
samastaśāstrārthavidhaṁ mahāntaṁ dhyāyetkaviṁ vāñchatamarthasiddhaye ||1||

 शिरो मे भार्गवः पातु भालं पातु ग्रहधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥२॥
oṁ śiro me bhārgavaḥ pātu bhālaṁ pātu grahadhipaḥ |
netre daityaguruḥ pātu śrotre me candanadyutiḥ ||2||

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान्॥३॥
pātu me nāsikāṁ kāvyo vadanaṁ daityavanditaḥ |
vacanaṁ cośanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān ||3||

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥४॥
bhujau tejonidhiḥ pātu kukṣiṁ pātu manovrajaḥ |
nabhiṁ bhṛgusutaḥ pātu madhyaṁ pātu mahīpriyaḥ ||4||

कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥५॥
kaṭiṁ me pātu viśvātmā ūrū me surapūjitaḥ |
jānuṁ jāḍyaharaḥ pātu jaṅghe jñānavatāṁ varaḥ ||5||

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥६॥
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni me pātu svarṇamālāpariṣkṛtaḥ ||6||

 इदं कवचं दिव्यं पठति श्रद्धयान्वितः 
 तस्य जायते पीडा भार्गवस्य प्रसादतः ॥७॥
ya idaṁ kavacaṁ divyaṁ paṭhati śraddhayānvitaḥ |
na tasya jāyate pīḍā bhārgavasya prasādataḥ ||7||

 इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णंम् 
|| iti śrībrahmāṇḍapurāṇe śukrakavacaṁ sampūrṇaṁ ||



 _____________________________


शनि कवचम्
|| śani kavacam ||


अथ श्री शनि कवचम् 
अस्य श्री शनैश्चरकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः अनुष्टुप् छन्दः शनैश्चरो देवता शीं शक्तिः  शूं कीलकम् शनैश्चरप्रीत्यर्थं जपे विनियोगः  निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्  चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः

atha śrī śani kavacam | asya śrī śanaiścarakavacastotramantrasya kaśyapa ṛṣiḥ | anuṣṭup chandaḥ | śanaiścaro devatā | śrīṁ śaktiḥ | śūṁ kīlakam | śanaiścaraprītyarthaṁ jape viniyogaḥ ||1||

 ब्रह्मोवाच  
Brahmovāca ||

श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत्
कवचं शनिराजस्य सौरेरिदमनुत्तमम्  
śruṇūdhvamṛṣayaḥ sarve śanipīṣāharaṁ mahat |
kavacaṁ śanirājasya saureridamanuttamam ||2||

कवचं देवतावासं वज्रपंजरसंज्ञकम्
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्  
kavacaṁ devatāvasaṁ vajrapaṁjarasaṁjñakam |
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam ||3||

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः
oṁ śrīśnaiścaraḥ pātu bhālaṁ me sūryanaṁdanaḥ |
netre chāyātmajaḥ pātu karṇau yamānujaḥ ||4||

नासां वैवस्वतः पातु मुखं मे भास्करः सदा
स्निग्धकंठःश्च मे कण्ठं भुजौ पातु महाभुजः  
nāsāṁ vaivasvataḥ pātu sukhaṁ m bhāskaraḥ sadā |
snigdhakaṁṭhaḥśca me kaṇṭhaṁ bhujau pātu mahābhujaḥ ||5||

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः  
वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा  
skaṁdhau pātu śniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabrātā kukṣiṁ pātvasitatsathā ||6||

नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा
ऊरू ममांतकः पातु यमो जानुयुगं तथा
nābhiṁ grahapatiḥ pātu maṁdaḥ pātu kaṭiṁ tathā ||
ūrū mamāṁtakaḥ pātu yamo jānuyugaṁ tathā ||7||

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः  
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः
pādau maṁdagatiḥ pātu sarvāṁgaṁ pātu pippalaḥ |
aṅgopānngāni sarvāṇi rakṣenme sūryanaṁdanaḥ ||8||

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः  
न तस्य जायते पीडा प्रीतो भवति सूर्यजः  
ityetatkavacaṁ divyaṁ paṭhetsūryasutasya yaḥ |
na tasya jayate pīḍā prīto bhati sūryajaḥ ||9||

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपि वा
कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः १०
vyayajanmadvitīyastho mṛtyusthānagato’pi vā |
kavatrastho gato vāpi suprītastu sadā śanī ||10||

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे  
कवचं पठतो नित्यं न पीडा जायते क्वचित् ११  
Aṣṭamasthe sūryasute vyaye janmadvitīyage |
Kavacaṁ paṭhato nityaṁ na pīḍā jayate kvacit ||11||

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा
द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा  
जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः १२  
Ityetatkavacaṁ divyaṁ saureryanirmitaṁ purā |
Dvādaśāṣṭamajanmasthadoṣānnāśāyate sadā |
Janmalagrāsthitāndoṣānsarvānnāśayate prabhuḥ ||12||

इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं  
|| iti śrī brahmāṁḍapuraṇe brahma-nāradasaṁvāde śnaiścarakavacaṁ saṁpūrṇaṁ ||

______________________________________

॥राहुकवचम्॥

|| rāhu kavacam ||



अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य   चनद्रमा ऋषिः   अनुष्टुप छन्दः रां बीजं नमः शक्तिः स्वाहा कीलकम् राहुप्रीत्यर्थं जपे विनियोगः
asya śrī rāhu  kavaca stotra mantrasya | caṁdramaḥ ṛṣiḥ | anuṣṭup chandaḥ | rāṁ bījaṁ | namas śaktiḥ | svāhā kīlakaṁ | rāhuprītyarthaṁ jape viniyogaḥ ||


प्रणमामि सदा रहुं शूर्पाकारं किरीटिनम्।
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥१॥
praṇamāmi sadā rahuṁ śūrpākāraṁ kirīṭinam |
saiṁhikeyaṁ karālāsyaṁ lokānāmabhayapradam ||1||

नीलांबरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥२॥
nīlāṁbaraḥ śiraḥ pātu lalāṭaṁ lokavanditaḥ |
cakṣuṣī pātu me rāhuḥ śrotre tvardhaśarīravān ||2||

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनांघ्रिकः ॥३॥
nāsikāṁ me dhūmravarṇaḥ śūlapāṇirmukhaṁ mama |
jihvāṁ me siṁhikāsūnuḥ kaṇṭhaṁ me kaṭhināṁghrikaḥ ||3||

भुजंगेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुंतुदः ॥४॥
bhujaṁgeśo bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakṣaḥsthalaṁ mantrī pātu kukṣiṁ vidhuntudaḥ ||4||

कटिं मे विकटः पातु ऊरू मे सुरपूजितः।
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥५॥
kaṭiṁ me vikaṭaḥ pātu ūrū me surapūjitaḥ |
svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ||5||

गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः।
सर्वाण्यंगानि मे पातु नीलचन्दनभूषणः ॥६॥
gulphau grahapatiḥ pātu pādau me bhīṣaṇākṛtiḥ |
sarvāṇyaṅgāni me pātu nīlacandanabhūṣaṇaḥ ||6||

राहोरिदं कवचमृदधिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन्
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-रारोग्यमात्मविजयं च हि तत्प्रसादात ॥७॥
rāhoridaṁ kavacamṛddhidavastudaṁ yo bhaktyā paṭhatyanudinaṁ nyataḥ śuciḥ san |
prāpnoti kīrtimatulāṁ śriyamṛddhimāyu-rārogyamātmavijayaṁ ca hi tatprasādāt ||7||

॥ इति श्रीमहाभारते राहुकवचं संपूर्णम् ॥
|| iti śrīmahābhārate rāhukavacaṁ saṁpūrṇam ||

____________________________________

॥ केतुकवचम्॥

|| ketu kavacam ||




अथ केतुकवचम्  । अस्य श्रीकेतुकवचस्तोत्रमनत्रस्य ।त्र्यंबक ऋषिः। अनुष्टप् छन्दः।केतुर्देवता।कं बीजं।नमः  शक्तिः। केतुरिति कीलकम्।केतुप्रीत्यर्थं जपे विनियोगः॥
atha ketu kavacam | asya śrī ketu kavaca stotra mantrasya | tryaṁbaka ṛṣiḥ | anuṣṭup chandaḥ | ketu devatā | kaṁ bījaṁ | namaḥ śaktiḥ | keturiti kīlakaṁ | ketuprītyarthaṁ jape viniyogaḥ ||


केतु करालवदनं चित्रवर्णं किरीटिनम्।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम्॥१॥
ketu karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā ketuṁ dhvajākāraṁ graheśvaram ||1||

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः॥२॥
citravarṇaḥ śiraḥ pātu bhālaṁ dhumrasamadyutiḥ |
pātu netre piṅgalākṣaḥ śrutī me raktalocanaḥ ||2||

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः।
पातु कण्ठं च मे केतुः स्कंधौ पातु ग्रहाधिपः॥३॥
ghrāṇaṁ pātu suvarṇābhaścibukaṁ siṁhikāsutaḥ |
pātu kaṇṭhaṁ ca me ketuḥ skaṁdhau pātu grahādhipaḥ ||3||

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः॥४॥
hastau pātu śreṣṭhaḥ kukṣiṁ pātu mahāgrahaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahasuraḥ ||4||

ऊरुं पातु महाशीर्षो जानुनी मेतिकोपनः।
पातु पादौ च मे क्रूरः सर्वाङ्गं नर पिङ्गलः॥५॥
ūruṁ pātu mahāśīrṣe jānuni me’tikopanaḥ |
pātu pādau ca m krūraḥ sarvāṅgaṁ nara piṅgalaḥ ||5||
य इदं कवचं दिव्यं सर्वरोगविनाशनम्।
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत्॥६॥
ya idaṁ kavacaṁ divyaṁ sarvarogavināśanam |
sarvaśatruvināśaṁ ca dhāraṇādvijayi bhavet ||6||

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं ॥
 || iti śri brahmāṇḍapurāṇe ketu kavacaṁ saṁpūrṇaṁ ||

_______________________________
Transliteração por: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –
Vídeo --> http://www.youtube.com/user/prakashvketkar


Nenhum comentário: