© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

12º Taraṅga - Āvaraṇa Pūjā - 4º Āvaraṇa

4º Āvaraṇa


4º Āvaraṇa (A53-A66) – sarva-saubhāgyadāyaka-cakra– Aquele que provê toda prosperidade – tem a forma de 14 triângulos.

12:99-105 ½ -Nas 14 pétalas de lótus que brilham com as letras de “Ka” a “Ḍha”, as divindades chamadas Saṁpradāya Yoginīs são . Este é o quarto Āvaraṇa. Elas têm o brilho da larva. Elas são belas e orgulhosamente adornadas com ornamentos. Elas seguram taças e aguilhões em suas mãos direitas e espelhos e laços em suas mãos esquerdas. Elas são adoradas no sentido inverso aos dos ponteiros do relógio, iniciando no Oeste. Estes 14 lótus, ou cantos de triângulos, representam os 14 canais (nāḍīs) no corpo. São Elas – (1) Sarvasaṁkṣobhinī; (2) Sarvavidrāviṇī; (3) Sarvākarṣaṇikā; (4) Sarvāhlādakarī; (5) Sarvasammohinī; (6) Sarvastambhanakāriṇī; (7) Sarvajṛmbhaṇikā; (8) Sarvavaśaṁkarī; (9) Sarvarañjanikā; (10) Sarvonmādinī; (11) Sarvārthasādhinī; (12) Sarvasampattipūraṇī; (13) Sarvamantramayī; (14) Sarvadvandvakṣayaṁkarī. Proferindo o Mūla Mantra o devoto faz o oferecimento de flores e mostra Vaśya Mudrā. No final ele ora – “Possam estas Yoginīs chamadas Saṁpradāya, que foram adoradas em cada Cakra, e que concedem toda a boa fortuna, serem gratificadas, e que elas possam me conceder todas as coisas boas e auspiciosas”.

Nome deste Āvaraṇam – sarva-saubhāgyadāyaka-Cakra
Bījākṣara para cada divindade – conforme indicado nas classes das letras de “Ka” a “Ḍha”.
Divindade Presidente – Tripuravāsinī
Śakti Siddhi – Īśitva
Mudrā – (Vaśya Mudrā), a ser mostrada ao final da adoração.
Yoginī – Saṁpradāya
Śaktis – no 4º Āvaraṇa o número é de 14 Śaktis.
Início da adoração – Oeste do Quadrante, no sentido inverso aos dos ponteiros do relógio.


Oferecimento de flores no Śrī Cakra enquanto recita os Mantras. Não há Tarpaṇaṁ aqui

1. Sarvasaṁkṣobhinī –
(कं) (ह्रीं श्रीं) सर्वसंक्षोभिणी शक्ति श्रीपादुकां पूजयामि नमः |
(kaṁ) (hrīṁ śrīṁ) sarvasaṁkṣobhiṇī śakti śripādukāṁ pūjayāmi namaḥ |
2. Sarvavidrāviṇī –
(खं) (ह्रीं श्रीं) सर्वविद्राविणी शक्ति श्रीपादुकां पूजयामि नमः |
(khaṁ) (hrīṁ śrīṁ) sarvavidrāviṇī śakti śripādukāṁ pūjayāmi namaḥ |
3. Sarvākarṣaṇikā –
(गं) (ह्रीं श्रीं) सर्वाकर्षिणी शक्ति श्रीपादुकां पूजयामि नमः |
(gaṁ) (hrīṁ śrīṁ) sarvākarṣiṇī śakti śripādukāṁ pūjayāmi namaḥ |
4. Sarvāhlādakarī –
(घं) (ह्रीं श्रीं) सर्वाह्लादिनी शक्ति श्रीपादुकां पूजयामि नमः |
(ghaṁ) (hrīṁ śrīṁ) sarvāhlādinī śakti śripādukāṁ pūjayāmi namaḥ |
5. Sarvasammohinī –
(ङं) (ह्रीं श्रीं) सर्वसंमोहिनी शक्ति श्रीपादुकां पूजयामि नमः |
(ṅaṁ) (hrīṁ śrīṁ) sarvasaṁmohinī śakti śripādukāṁ pūjayāmi namaḥ |
6.  Sarvastambhanakāriṇī –
(चं) (ह्रीं श्रीं) सर्वस्तंभिनी शक्ति श्रीपादुकां पूजयामि नमः |
(caṁ) (hrīṁ śrīṁ) sarvastaṁbhinī śakti śripādukāṁ pūjayāmi namaḥ |
7. Sarvajṛmbhaṇikā –
(छं) (ह्रीं श्रीं) सर्वजृंभिणी शक्ति श्रीपादुकां पूजयामि नमः |
(chaṁ) (hrīṁ śrīṁ) sarvajṛṁbhiṇī śakti śripādukāṁ pūjayāmi namaḥ |
8. Sarvavaśaṁkarī –
(जं) (ह्रीं श्रीं) सर्ववशङ्करी शक्ति श्रीपादुकां पूजयामि नमः |
(jaṁ) (hrīṁ śrīṁ) sarvavaśaṅkarī śakti śripādukāṁ pūjayāmi namaḥ |
9. Sarvarañjanikā –
(झं) (ह्रीं श्रीं) सर्वरञ्जिनी शक्ति श्रीपादुकां पूजयामि नमः |
(jñaṁ) (hrīṁ śrīṁ) sarvarañjinī śakti śripādukāṁ pūjayāmi namaḥ |
10. Sarvonmādinī –
(ञं) (ह्रीं श्रीं) सर्वोन्मादिनी शक्ति श्रीपादुकां पूजयामि नमः |
(ñaṁ) (hrīṁ śrīṁ) sarvonmādinī śakti śripādukāṁ pūjayāmi namaḥ |
11. Sarvārthasādhinī –
(टं) (ह्रीं श्रीं) सर्वार्थसाधिनी शक्ति श्रीपादुकां पूजयामि नमः |
(ṭaṁ) (hrīṁ śrīṁ) sarvārthasādhinī śakti śripādukāṁ pūjayāmi namaḥ |
12. Sarvasampattipūraṇī –
(ठं) (ह्रीं श्रीं) सर्वसंपत्तिपूरणी शक्ति श्रीपादुकां पूजयामि नमः |
(ṭhaṁ) (hrīṁ śrīṁ) sarvasaṁpattipūraṇī śakti śripādukāṁ pūjayāmi namaḥ |
13. Sarvamantramayī –
(डं) (ह्रीं श्रीं) सर्वमन्त्रमयी शक्ति श्रीपादुकां पूजयामि नमः |
(ḍaṁ) (hrīṁ śrīṁ) sarvamantramayī śakti śripādukāṁ pūjayāmi namaḥ |
14. Sarvadvandvakṣayaṁkarī –
(ढं) (ह्रीं श्रीं) सर्वद्वन्द्वक्षयङ्करी शक्ति श्रीपादुकां पूजयामि नमः |

(ḍhaṁ) (hrīṁ śrīṁ) sarvadvandvakṣayaṅkarī śakti śripādukāṁ pūjayāmi namaḥ |

Procedimentos Finais:

1. Mostrar 
Vaśya Mudrā.
2. Adorar as 
Yoginīs.
3. Oferecer Flores no Bindu recitando o Mūla Mantra


Nenhum comentário:

Postar um comentário