© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

4. Budha Aṣṭatottaraśatanāmavaliḥ

|| budha navagraha aṣṭatottaraśatanāmavaliḥ ||

(Os 108 nomes de Budha Graha)


Budha MantraOṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ |
Budha Bīja MantraOṁ būṁ budhave namaḥ |

1.       बुधाय नमः ॥१॥Oṁ budhāya namaḥ ||
2.       बुधार्चिताय नमः ॥२॥Oṁ budhārcitāya namaḥ ||
3.       सौम्याय नमः ॥३॥Oṁ saumyāya namaḥ ||
4.       सौम्यचित्ताय नमः ॥४॥Oṁ saumyacittāya namaḥ ||
5.       शुभप्रदाय नमः ॥५॥ Oṁ śubhapradāya namaḥ ||
6.       दृढव्रताय नमः ॥६॥Oṁ dṛḍhavratāya namaḥ ||
7.       दृढफलाय नमः ॥७॥Oṁ dṛḍhaphalāya namaḥ ||
8.       श्रुतिजालप्रबोधकाय नमः ॥८॥Oṁ śrutijālaprabodhakāya namaḥ ||
9.       सत्यवासाय नमः ॥९॥Oṁ satyavāsāya namaḥ ||
10.    सत्यवचसे नमः ॥१॰॥Oṁ satyavacase namaḥ ||10||
11.    श्रयसां पतये नमः ॥११॥Oṁ śreyasāṁ pataye namaḥ ||
12.    अव्ययाय नमः ॥१२॥Oṁ avyayāya namaḥ ||
13.    सोमजाय नमः ॥१३॥Oṁ somajāya namaḥ ||
14.    सुखदाय नमः ॥१४॥Oṁ sukhadāya namaḥ ||
15.    श्रीमते नमः ॥१५॥Oṁ śrīmate namaḥ ||
16.    सोमवंशप्रदीपकाय नमः ॥१६॥Oṁ somavaṁśapradīpakāya namaḥ ||
17.    वेदविदे नमः ॥१७॥Oṁ vedavide namaḥ ||
18.    वेदतत्त्वाशाय नमः ॥१८॥Oṁ vedatattvāśāya namaḥ ||
19.    वेदान्तज्ञानभास्कराय नमः ॥१९॥Oṁ vedāntajñānabhāskarāya namaḥ ||
20.    विद्याविचक्षणाय नमः ॥२०॥ Oṁ vidyāvicakṣaṇāya namaḥ ||20||
21.    विदुषे नमः ॥२१॥Oṁ viduṣe namaḥ ||
22.    विद्वत्प्रीतिकराय नमः ॥२२॥Oṁ vidvatprītikarāya namaḥ ||
23.    ऋजवे नमः ॥२३॥Oṁ ṛjave namaḥ ||
24.    विश्वानुकूलसंचाराय नमः ॥२४॥ Oṁ viśvānukūlasaṁcārāya namaḥ ||
25.    विशेषविनयान्विताय नमः ॥२५॥ Oṁ viśeṣavinayānvitāya namaḥ ||
26.    विविधागमसारज्ञाय नमः ॥२६॥ Oṁ vividhāgamasārajñāya namaḥ ||
27.    वीर्यवते नमः ॥२७॥Oṁ vīryavate namaḥ ||
28.    विगतज्वराय नमः ॥२८॥Oṁ vigatajvarāya namaḥ ||
29.    त्रिवर्गफलदाय नमः ॥२९॥ Oṁ Trivargaphaladāya namaḥ ||
30.    अनन्ताय नमः ॥३०॥ Oṁ anantāya namaḥ ||30||
31.    त्रिदशाधिपपूजिताय नमः ॥३१॥ Oṁ tridaśādhipapūjitāya namaḥ ||
32.    बुद्धमते नमः ॥३२॥ Oṁ buddhimate namaḥ ||
33.    बहुशास्त्रज्ञाय नमः ॥३३॥ Oṁ bahuśāstrajñāya namaḥ ||
34.    बलिने नमः ॥३४॥ Oṁ baline namaḥ ||
35.    बन्धविमोचकाय नमः ॥३५॥ Oṁ bandhavimocakāya namaḥ ||
36.    वक्तातिवक्तगमनाय नमः ॥३६॥ Oṁ vaktātivaktagamanāya namaḥ ||
37.    वासवाय नमः ॥३७॥ Oṁ vāsavāya namaḥ ||
38.    वसुधाधिपाय नमः ॥३८॥ Oṁ vasudhādhipāya namaḥ ||
39.    प्रसन्नवदनाय नमः ॥३९॥ Oṁ prasannavadanāya namaḥ ||
40.    वन्द्याय नमः ॥४०॥ Oṁ vandyāya namaḥ ||40||
41.    वरेण्याय नमः ॥४१॥ Oṁ vareṇyāya namaḥ ||
42.    वाग्विलक्षणाय नमः ॥४२॥ Oṁ vāgvilakṣaṇāya namaḥ ||
43.    सत्यवते नमः ॥४३॥ Oṁ satyavate namaḥ ||
44.    सत्यसंकल्पाय नमः ॥४४॥ Oṁ satyasaṁkalpāya namaḥ ||
45.    सत्यबन्धवे नमः ॥४५॥ Oṁ satyabandhave namaḥ ||
46.    सदादराय नमः ॥४६॥ Oṁ sadādarāya namaḥ ||
47.    सर्वरोगप्रशमनाय नमः ॥४७॥ Oṁ sarvarogapraśamanāya namaḥ ||
48.    ॐ सर्वमृत्युनिवारकाय नमः ॥४८॥ Oṁ sarvamṛtyunivārakāya namaḥ |
49.    वाणिज्यनिपुणाय  नमः ॥४९॥ Oṁ vāṇijyanipuṇāya namaḥ ||
50.    वश्याय नमः ॥५०॥ Oṁ vaśyāya namaḥ ||50||
51.    वाताङ्गाय नमः ॥५१॥ Oṁ vātāṅgāya namaḥ ||
52.    वातरेगहृते नमः ॥५२॥ Oṁ vātarogahṛte namaḥ ||
53.    स्थूलाय नमः ॥५३॥ Oṁ sthūlāya namaḥ ||
54.    स्थैर्यगुणाध्यक्षाय नमः ॥५४॥ Oṁ sthairyaguṇādhyakṣāya namaḥ ||
55.    स्थूलसूक्ष्मादिकारणाय नमः ॥५५॥ Oṁ sthūlasūkṣmādikāraṇāya namaḥ ||
56.    अप्रकाशाय नमः ॥५६॥ Oṁ aprakāśāya namaḥ ||
57.    प्रकाशात्मने नमः ॥५७॥ Oṁ prakāśātmane namaḥ ||
58.    घनाय नमः ॥५८॥ Oṁ ghanāya namaḥ ||
59.    गगनभूषणाय नमः ॥५९॥ Oṁ gaganabhūṣaṇāya namaḥ ||
60.    विधिस्तुत्याय नमः ॥६०॥ Oṁ vidhistutyāya namaḥ ||
61.    विशालाक्षाय नमः ॥६१॥ Oṁ viśālākṣāya namaḥ ||
62.    विद्वज्जनमनोहराय नमः ॥६२॥ Oṁ vidvajjanamanoharāya namaḥ ||
63.    चारुशीलाय नमः ॥६३॥ Oṁ cāruśīlāya namaḥ ||
64.    स्वप्रकाशाय नमः ॥६४॥ Oṁ svaprakāśāya namaḥ ||
65.    चपलाय नमः ॥६५॥ Oṁ capalāya namaḥ ||
66.    जितेन्द्रियाय नमः ॥६६॥ Oṁ jitendriyāya namaḥ ||
67.    उदङ्मुखाय नमः ॥६७॥ Oṁ udaṅmukhāya namaḥ ||
68.    मखासक्ताय नमः ॥६८॥ Oṁ makhāsaktāya namaḥ ||
69.    मगधाधिपतये नमः ॥६९॥ Oṁ magadhādhipataye namaḥ ||
70.    हरये नमः ॥७०॥ Oṁ haraye namaḥ ||70||
71.    सौम्यवत्सरसंजाताय नमः ॥७१॥ Oṁ saumyavatsarasaṁjātāya namaḥ ||
72.    सोमप्रयकराय नमः ॥७२॥ Oṁ somapriyakarāya namaḥ ||
73.    महते नमः ॥७३॥ Oṁ mahate namaḥ ||
74.    सिंहाधिरूढाय नमः ॥७४॥ Oṁ siṁhādhirūḍhāya namaḥ ||
75.    सर्वज्ञाय नमः ॥७५॥ Oṁ sarvajñāya namaḥ ||
76.    शिखिवर्णाय नमः ॥७६॥ Oṁ śikhivarṇāya namaḥ ||
77.    शिवंकराय नमः ॥७७॥ Oṁ śivaṁkarāya namaḥ ||
78.    पीताम्बराय नमः ॥७८॥ Oṁ pītāmbarāya namaḥ ||
79.    पीतवपुषे नमः ॥७९॥ Oṁ pītavapuṣe namaḥ ||
80.    पितच्छत्रध्वजाङ्किताय नमः ॥८॰॥ Oṁ pitacchatradhvajāṅkitāya namaḥ ||80||
81.    खड्गचर्मधराय नमः ॥८१॥ Oṁ khaḍgacarmadharāya namaḥ ||
82.    कार्यकर्त्रे नमः ॥८२॥ Oṁ kāryakartre namaḥ ||
83.    कलुषहारकाय नमः ॥८३॥ Oṁ kaluṣahārakāya namaḥ ||
84.    आत्रेयगोत्रजाय नमः ॥८४॥ Oṁ ātreyagotrajāya namaḥ ||
85.    अत्यन्तविनयाय नमः ॥८५॥ Oṁ atyantavinayāya namaḥ ||
86.    विश्वपनाय नमः ॥८६॥ Oṁ viśvapavanāya namaḥ ||
87.    चाम्पेयपुष्पसंकाशाय नमः ॥८१॥ Oṁ campeyapuṣpasaṁkāśāya namaḥ ||
88.    चारणाय नमः ॥८८॥ Oṁ cāraṇāya namaḥ ||
89.    चारुभूषणाय नमः ॥८९॥ Oṁ cārubhūṣaṇāya namaḥ ||
90.    वीतरागाय नमः ॥९॰॥ Oṁ vītarāgāya namaḥ ||90||
91.    वीतभयाय नमः ॥९१॥ Oṁ vītabhayāya namaḥ ||
92.    विशुद्धकनकप्रभाय नमः ॥९२॥ Oṁ viśuddhakanakaprabhāya namaḥ ||
93.    बन्धुप्रियाय नमः ॥९३॥ Oṁ bandhupriyāya namaḥ ||
94.    बन्धुयुक्ताय नमः ॥९४॥ Oṁ bandhuyuktāya namaḥ ||
95.    वनमण्डलसंश्रिताय नमः ॥९५॥ Oṁ vanamaṇḍalasaṁśritāya namaḥ ||
96.    अर्केशाननिवासस्थाय नमः ॥९६॥ Oṁ arkeśānanivāsasthāya namaḥ ||
97.    तर्कशास्त्रविशारदाय नमः ॥९७॥ Oṁ tarkaśāstraviśāradāya namaḥ ||
98.    प्रशान्ताय नमः ॥९८॥ Oṁ praśāntāya namaḥ ||
99.    प्रीतिसंयुक्ताय नमः ॥९९॥ Oṁ prītisaṁyuktāya namaḥ ||
100. प्रियकृते नमः ॥१००॥ Oṁ priyakṛte namaḥ ||100||
101. प्रियभूषणाय नमः ॥१०१॥ Oṁ priyabhūṣaṇāya namaḥ ||
102. मेधाविने नमः ॥१०२॥ Oṁ medhāvine namaḥ ||
103. माधसक्ताय नमः ॥१०३॥ Oṁ madhavasaktāya namaḥ ||
104. मिथुनाधिपतये नमः ॥१०४॥ Oṁ mithunādhipataye namaḥ ||
105. सुधिये नमः ॥१०५॥ Oṁ sudhiye namaḥ ||
106. कनयाराशिप्रियाय नमः ॥१०६॥ Oṁ kanyārāśipriyāya namaḥ ||
107. कामप्रदाय नमः ॥१॥ Oṁ kāmapradāya namaḥ ||
108. घनफलाश्रयाय नमः ॥१॥ – Oṁ ghanaphalāśrayāya namaḥ ||

||iti budha aṣṭottaraśatanāmāvaliḥ sampūrṇam ||

_______________________________________


Transliteração: Karen de Witt
Data: Março/2014 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –



॥ श्रीबुधाष्टोत्तरशतनामस्तोत्रम् ॥ 
|| budha navagraha aṣṭatottaraśatanāmavaliḥ ||
(Os 108 nomes de Budha Graha)
(Em Anuṣṭup )


बुध बीज मन्त्र - ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ॥ 
Budha bīja mantra – oṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ || 

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । 
दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ 
budho budhārcitaḥ saumyaḥ saumyacittaḥ śubhapradaḥ । 
dṛḍhavrato dṛḍhabala śrutijālaprabodhakaḥ ॥ 1॥ 

सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । 
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥ 
satyavāsaḥ satyavacā śreyasāmpatiravyayaḥ । 
somajaḥ sukhadaḥ śrīmān somavaṃśapradīpakaḥ ॥ 2॥ 

वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः । 
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥ 
vedavidvedatattvajño vedāntajñānabhāskaraḥ । 
vidyāvicakṣaṇa vidur vidvatprītikaro ṛjaḥ ॥ 3॥ 

विश्वानुकूलसञ्चारी विशेषविनयान्वितः । 
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥ 
viśvānukūlasañcārī viśeṣavinayānvitaḥ । 
vividhāgamasārajño vīryavān vigatajvaraḥ ॥ 4॥ 

त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः । 
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥ 
trivargaphalado'nantaḥ tridaśādhipapūjitaḥ । 
buddhimān bahuśāstrajño balī bandhavimocakaḥ ॥ 5॥ 

वक्रातिवक्रगमनो वासवो वसुधाधिपः । 
प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥ 
vakrātivakragamano vāsavo vasudhādhipaḥ । 
prasādavadano vandyo vareṇyo vāgvilakṣaṇaḥ ॥ 6॥ 

सत्यवान् सत्यसङ्कल्पः सत्यबन्धिः सदादरः । 
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥ 
satyavān satyasaṅkalpaḥ satyabandhiḥ sadādaraḥ । 
sarvarogapraśamanaḥ sarvamṛtyunivārakaḥ ॥ 7॥ 

वाणिज्यनिपुणो वश्यो वाताङ्गी वातरोगहृत् । 
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥ 
vāṇijyanipuṇo vaśyo vātāṅgī vātarogahṛt । 
sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ ॥ 8॥ 

अप्रकाशः प्रकाशात्मा घनो गगनभूषणः । 
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥ 
aprakāśaḥ prakāśātmā ghano gaganabhūṣaṇaḥ । 
vidhistutyo viśālākṣo vidvajjanamanoharaḥ ॥ 9॥ 

चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः । 
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥ 
cāruśīlaḥ svaprakāśo capalaśca jitendriyaḥ । 
uda'gmukho makhāsakto magadhādhipatirharaḥ ॥ 10॥ 

सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी । 
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः ॥ ११॥ 
saumyavatsarasañjātaḥ somapriyakaraḥ sukhī । 
siṃhādhirūḍhaḥ sarvajñaḥ śikhivarṇaḥ śivaṅkaraḥ ॥ 11॥ 

पीताम्बरो पीतवपुः पीतच्छत्रध्वजाङ्कितः । 
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥ 
pītāmbaro pītavapuḥ pītacchatradhvajāṅkitaḥ । 
khaḍgacarmadharaḥ kāryakartā kaluṣahārakaḥ ॥ 12॥ 

आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः । 
चाम्पेयपुष्पसङ्काशः चारणः चारुभूषणः ॥ १३॥ 
ātreyagotrajo'tyantavinayo viśvapāvanaḥ । 
cāmpeyapuṣpasaṅkāśaḥ cāraṇaḥ cārubhūṣaṇaḥ ॥ 13॥ 

वीतरागो वीतभयो विशुद्धकनकप्रभः । 
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥ 
vītarāgo vītabhayo viśuddhakanakaprabhaḥ । 
bandhupriyo bandhayukto vanamaṇḍalasaṃśritaḥ ॥ 14॥ 

अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः । 
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥ 
arkeśānapradeṣasthaḥ tarkaśāstraviśāradaḥ । 
praśāntaḥ prītisaṃyuktaḥ priyakṛt priyabhāṣaṇaḥ ॥ 15॥ 

मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः । 
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥ 
medhāvī mādhavāsakto mithunādhipatiḥ sudhīḥ । 
kanyārāśipriyaḥ kāmaprado ghanaphalāśrayaḥ ॥ 16॥ 

बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् । 
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥ 
budhasyevamprakāreṇa nāmnāmaṣṭottaraṃ śatam । 
sampūjya vidhivatkartā sarvānkāmānavāpnuyāt ॥ 17॥ 
॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥ 
॥ iti budha aṣṭottaraśatanāmastotram ॥