© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

8. Rāhu Kavacam


॥राहुकवचम्॥
 || rāhu kavacam ||





श्रीगणेशाय नमः।
śrīgaṅeśāya namaḥ |


अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य   चनद्रमा ऋषिः   अनुष्टुप छन्दः रां बीजं नमः शक्तिः स्वाहा कीलकम् राहुप्रीत्यर्थं जपे विनियोगः
asya śrī rāhu  kavaca stotra mantrasya | caṁdramaḥ ṛṣiḥ | anuṣṭup chandaḥ | rāṁ bījaṁ | nama śaktiḥ | svāhā kīlakaṁ | rāhuprītyarthaṁ jape viniyogaḥ ||


प्रणमामि सदा रहुं शूर्पाकारं किरीटिनम्।
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥१॥
praṇamāmi sadā rahuṁ śūrpākāraṁ kirīṭinam |
saiṁhikeyaṁ karālāsyaṁ lokānāmabhayapradam ||1||

नीलांबरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥२॥
nīlāṁbaraḥ śiraḥ pātu lalāṭaṁ lokavanditaḥ |
cakṣuṣī pātu me rāhuḥ śrotre tvardhaśarīravān ||2||

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनांघ्रिकः ॥३॥
nāsikāṁ me dhūmravarṇaḥ śūlapāṇirmukhaṁ mama |
jihvāṁ me siṁhikāsūnuḥ kaṇṭhaṁ me kaṭhināṁghrikaḥ ||3||

भुजंगेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुंतुदः ॥४॥
bhujaṁgeśo bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakṣaḥsthalaṁ mantrī pātu kukṣiṁ vidhuntudaḥ ||4||

कटिं मे विकटः पातु ऊरू मे सुरपूजितः।
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥५॥
kaṭiṁ me vikaṭaḥ pātu ūrū me surapūjitaḥ |
svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ||5||

गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः।
सर्वाण्यंगानि मे पातु नीलचन्दनभूषणः ॥६॥
gulphau grahapatiḥ pātu pādau me bhīṣaṇākṛtiḥ |
sarvāṇyaṅgāni me pātu nīlacandanabhūṣaṇaḥ ||6||

राहोरिदं कवचमृदधिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन्
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-रारोग्यमात्मविजयं च हि तत्प्रसादात ॥७॥
rāhoridaṁ kavacamṛddhidavastudaṁ yo bhaktyā paṭhatyanudinaṁ nyataḥ śuciḥ san |
prāpnoti kīrtimatulāṁ śriyamṛddhimāyu-rārogyamātmavijayaṁ ca hi tatprasādāt ||7||

॥ इति श्रीमहाभारते राहुकवचं संपूर्णम् ॥
|| iti śrīmahābhārate rāhukavacaṁ saṁpūrṇam ||




 _____________________________


Tradução: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –