© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

श्रीशिवसहस्रनाम



श्रीशिवसहस्रनाम
Śrīśivasahasranāma


Fontes de Consulta

Mahabharata, Livro 13, Seção CXLIX
Book 13: Anusasana Parva
Kisari Mohan Ganguli, tr.
[1883-1896]
Sacred Texts
Em Inglês
http://www.sacred-texts.com/hin/m13/m13b114.htm
Em Sânscrito com Transliteração
Livro 13, Capítulo 17
http://www.sacred-texts.com/hin/mbs/mbs13017.htm
Sanskrit Documents
Em Sânscrito
http://sanskritdocuments.org/doc_1_index.html
  
ॐ गुरवे नमः
Oṁ Gurave Namaḥ
  
_____________________________________________  
Um trabalho didático por:
... uma yoginī em seva a Śrī Śiva Mahadeva ...
Karen de Witt
Rio de Janeiro_Brasil
Dezembro/2012

Mais em:
http://www.textos-sagrados.org/
_____________________________________________  

Os Mil Nomes de Śiva
_____________________________________________  

॥ॐ॥
|| Oṁ ||

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः।  सर्वात्मा सर्वविख्यातः सर्वः सर्वः करो भवः॥१॥
जटी चर्मी शिखण्डी  सर्वांगः सर्वभावनः।  हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः।  श्मशानचारी भगवान खचरो गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः।  उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥४॥
महारूपो महाकायो वृषरूपो महायशाः।  महाऽत्मा सर्वभूतश्च विरूपो वामनो मनुः॥५॥
लोकपालोऽन्तर्हितातमा प्रसादो यगर्दभिः।  पवित्रश्च महांश्चैव नियमो नियमाश्रयः॥६॥
सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः।  सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः॥७॥
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः। अद्रिरर्द्यालयः कर्ता मृगबाणार्पणोऽनघः॥८॥
महातपा घोर तपाऽदीनो दीनसाधकः। संवत्सरकरो मन्त्रः प्रमणं परमं तपः ॥९॥
योगी योज्यो महाबीजो महारेता महातपाः। सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः॥१०॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः काम एव च । पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥१२॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान। अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान ॥१३॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। उष्णिषी  सुवक्त्रश्चोदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेश्च सुतीर्थः कृष्ण एव च । सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः॥१५॥
अजश्च मृगरुपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः॥१६॥
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः। अहश्चरोऽथ च तिग्ममन्युः सुवर्चसः॥१७॥
गजहा दैत्यहा लोको लोकधाता गुणाकरः।  सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः॥१८॥
कालयोगी माहनादः सर्ववासश्चतुष्पथः ।  निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥१९॥
बहुभूतो बहुधनः सर्वधारोऽमितो गतिः।  नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः॥२०॥
घोरो महातपाः पाशो नित्यो गिरि चरो नभः। सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः॥२१॥
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः। दक्षयज्ञापहारी च सुसहो मध्यमस्तथा॥२२॥
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः। गंभीरघोषो गंभीरो गंभीर बलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः। सुदीक्ष्णदशनश्चैव महाकायो महाननः॥२४॥
विष्वक्येनो हरिर्यज्ञः संयुगापीडवाहनः। तीक्ष्ण तापश्च हर्यश्वः सहायः कर्मकालवित् ॥२५॥
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः। हुताशनसहायश्च प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा जयो विजयकालवित् । ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥२७॥
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली। वैणवी पणवी ताली कालः कालकटंकटः॥२८॥
नक्षत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः। प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥२९॥
विमोचनः सुरगणो हीरण्यकवचोद्भवः । मेद्रजो बलचारी च महाचारी स्तुतस्तथा॥३०॥
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः। व्यालरूपो बिलावासी हेममाली तरंगवित्॥३१॥
त्रिदशस्त्रिकालधृक् कर्म सर्बन्धविमोचनः। बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः॥३२॥
सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः। प्रस्कन्दनो विभागश्चातुल्यो यज्ञभागवित्॥३३॥
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः। हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाऽक्षश्च विजयाक्षो विशारदः। संग्रहो सग्रहः कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः। सर्वकामप्रसादश्च सुबलो बलरूपधृक्॥३६॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः। आकाशनिधिरूपश्च निपाती उरगः खगः ॥३७॥
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः॥३८॥
सर्वावासी श्रयावासी उपदेशकरो हरः। मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ॥३८॥
पक्षी च पक्षिरूपी च अतिदीप्तो विशांपतिः | उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥४०॥
वामदेवश्च वामश च पराग्दक्षिण्यश च वामनः | सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः। महासेनो विशाखश्च षष्टिभागो गवांपतिः॥४२॥
वज्रहस्तश्च विष्कम्भी चमूसतम्भनैव च  ऋतुर ऋतुकरः कालो मधुर मधुकरो ऽचलः॥४३॥
वानस्पत्यो वाजसेनो नित्यम आश्रमपूजितः बरह्म चारी लोकचारी सर्वचारी सुचारवित ॥४४॥
ईशान ईश्वरः कालो निशा चारी पिनाक धृक । निमित्तसथो निमित्तं च न्दिर्नन्दिकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनःभगस्याक्षि निहन्ता च कालो बरह्मविदांवरः॥४६॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च  लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥४७॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः  इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥४८॥
म्भो हयदम्भो वैदम्भो वैश्यो वश्य करः कविः  लोक कर्ता पशुपतिर महाकर्ता महौषधिः ॥४९॥
अक्षरं परमं बरह्मबलवाञ शक्र एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो नोगतिः ॥५०॥
बहुप्रसादः सवपनो दर्पणोऽथ त्वमित्रजित्  वेदकारः सूत्रकारो विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च महाघोरो वशीकरः  अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥५२॥
वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः  नीलस्तथाङ्गलुब्धश्च शोनो निरवग्रहः ॥५३॥
सवस्तिदः सवस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥५४॥
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम्  महापादो महाहस्तो महाकायो महायशाः ॥५५॥
महामूर्धा महामात्रो महानेत्रो दिग आलयः  महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥५६॥
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक  महावक्षा महोस्को अन्तरात्मा मृगालयः ॥५७॥
लंबनो लंबितोष्ठश्च महामायः पयोनिधिः  महादन्तो महादंष्द्रो महाजिह्वो महामुखः ॥५८॥
महानखो महारोमा महाकेशो महाजटः  असपत्नः परसादश्च परत्ययो गिरिसाधनः ॥५९॥
सनेहनोऽसनेहनश्चैवाजितश्च महामुनिः  वृक्षाकारो वृक्षकेतुर अनलो वायुवाहनः ॥६०॥
मण्डली मेरुधामा च देवदानवदर्पहा  अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥६१॥
यजुः पाद भुजो गुह्यः परकाशो जंगमस्तथा  मोघार्थः परसादश्चभिगम्यः सुदर्शनः॥६२॥
उपहार परियः शर्वः कनकः काञ्चनः सथिरः  नाभिर नन्दिकरो भाव्यः पुष्करस्थपतिः सथिरः ॥६३॥
द्वादशस्त्रतरासनश्चाद्यो ज्ञो यज्ञसमाहितः  क्तं कलिश्च कालश्च मकरः कालपूजितः॥६४॥
सगणो गणकारश्च भूत भावन सारथिः  भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥६५॥
अगणश्चैव लोश्च महात्मा सर्वपूजितः  शंकुस्त्रिशंकुः  संन्नः शुचिर्भूतनिषेवितः ॥६६॥
आश्रमस्थः कपोस्थो विश्वकर्मापतिर वरः  शाखो विशाखस्ताम्रोष्ठो हयमुजालः सुनिश्चयः ॥६७॥
कपिलोऽकपिलः शूरायुश्चै रोऽपरः  गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥६८॥
परश्वधायुधो देवर्थ कारी सुबान्धवः  तुंबवीणी महाकोपर्ध्वरेता जलेशयः ॥६९॥
ग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः  र्वांगरूपो मायावी सुहृदो हय अनिलोऽनलः ॥७०॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः  सयज्ञारिः सकामारिः महादंष्ट्रो हाऽयुधः ॥७१॥
बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः  अमरेशो महादेवो विश्वदेवः सुरारिहा ॥७२॥
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस तथा  अजैकपाच च कापाली तरिशंकुरजितः शिवः ॥७३॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा  धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥७४॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः  उदग्रश्च विधाता च मान्धाता भूत भावनः ॥७५॥
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः  पद्मगर्भो महागर्भश्चन्द्रवक्त्रोनोरमः ॥७६॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी  कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥७७॥
सर्वाशयो दर्भशायी सर्वेषां पराणिनांपतिः  देवदेव मुखोऽसक्तः सदसत् सर्वरत्नवित ॥७८॥
कैलासशिखरावासी हिमवद गिरिसंश्रयः  कूलहारी कूलकर्ता बहु विद्यो बहु परदः ॥७९॥
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः   सारग्रीवो महाजत्रुर अलोश्च महौषधः ॥८०॥
सिद्धार्थकारी सिद्धार्थश्चन्दो वयाकरणोत्तरः  सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥८१॥
प्रभावात्मा जगत्कास्थालो लोकहितस्तरुः।सारंगो नवचक्रांगः केतुमाली सभावनः ॥८२॥
भूतालयो भूतपतिर अहोरात्रम अनिन्दितः ॥८३॥
वाहिता सर्वभूतानां निलयश च विभुर भवः  मोघः संयतो ह्यश्चो भोजनः पराणधारणः॥८४॥
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रमो गोचर्मवसनो हरः ॥८५॥
हिरण्यबाहुश्च तथा गुहा पालः परवेशिनाम् । प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥८६॥
गान्धारश्च सुरालश्च तपः कर्म रतिर धनुः । महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥८७॥
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः। आवेदनीय आवेशः सर्वगन्धसुखावहः ॥८८॥
तोरणस्ताणो वायुः परिधावति चैकतः  संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः
नित्यात्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च द्धिविधश्च सुपर्वणः ॥९०॥
आषाढश्च सुषाडश्च ध्रुवे हरि हणो हरः । वपुरावर्तमानोभ्यो सुश्रेष्ठो महापथः ॥९१॥
शिरो हारी विमर्षश्च सर्वलक्षणभूषितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥९२॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥९३॥
रत्न प्रभूतो क्तांगो महाऽर्णवनिपानवित् । मूलो विशालो ह्यमृतो वयक्ताव्यक्तस्तपो निधिः ॥९४॥
रोणो निरोश्च शलहारी महातपाः । सेना कल्पो महाकल्पो युगायुग करो हरिः ॥९५॥
युगरूपो महारूपो पवनो गहनो नगः । नयाय निर्वापणः पादः पण्डितो ह्यलोपमः ॥९६॥
बहुमालो महामालः सुमालो बहुलोचनः विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥९७॥
वृषभो वृषभांकांगो मणि बिल्वॊ जटाधरः । इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥९८॥
निवेदनः सुधाजातः सुगन्धारो महाधनुः  गन्धमाली च भगवान् उत्थानः सर्वकर्मणाम् ॥९९॥
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः । तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥१००॥
छत्रं सुच्छत्तो विख्यातः सर्वलोकाश्रयो महान्  मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥१०१॥
हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥१०२॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥१०३॥
ब्रह्मदण्डविनिर्माता शतघ्नीशतपाशधृक्  पद्मगर्भो महागर्भो ब्रह्मर्भो लोद्भवः ॥१०४॥
गभस्तिर्ब्रह्मकृद् ब्रह्मा ब्रह्मविद् ब्रह्मणो गतिः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥१०५॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्ममालाऽर्ग्यः सुरभ्युत्तरणो नरः ॥१०६॥
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक् । उमापतिरुमाकान्तो जाह्नवी धृग उमा धवः ॥१०७॥
रो वराहो वरदो वरेशः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥१०८॥
प्रीतात्मा प्रयतात्मा च संयतात्मा परधानधृक् । सर्वपार्श्व सुतस तार्क्ष्यो धर्मसाधारणो वरः ॥१०९॥
चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥११०॥
व्यसः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः । ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ॥१११॥
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥११२॥
सदसद् व्यक्तमव्यक्तं पिता माता पितामहः । सवर्गद्वारं परजा दवारं मोक्षद्वारं त्रिविष्टपम ॥११३॥
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः । देवासुरविनिर्माता देवासुरपरायणः ॥११४॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।  देवासुरमहामात्रो देवासुरगणाश्रयः ॥११५॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥११६॥
देवासुरेश्वरोदेवो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः ॥११७॥
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोबंरः । ईड्यो हस्ती सुरव्याग्रो देवसिंहो नरर्षभः ॥११८॥
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।  प्रयुक्तः शोनो वर्जैशानः प्रभुरव्ययः ॥११९॥
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः । शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥१२०॥
अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥१२१॥
स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥१२२॥
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ।  विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
श्रीमान् श्रीवर्धनो जगत् ॐ नम इति॥


Śivasahasranāma retirado do Mahabharata 13º Parva, parcialmente corrigido por Ramakṛṣṇa Mission Book; originalmente codificado por Tokunga.