© Todos os Direitos Reservados. Não é permitido compartilhar o conteúdo deste Blog em outros sites. Este Blog está protegido contra cópias de seu conteúdo inteiro ou em partes. Grata pela compreensão.

5. Bṛhaspati Kavacam


बृहस्पतिकवचम् ॥
|| Bṛhaspati kavacam ||



श्रीगणेशाय नमः । अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य । ईश्वर ऋषिः  अनुस्तुप् छन्दः  गुरुर्देवता  गं बीजं । श्रीशक्तिः। क्लीं कीलकं । गुरुप्रीत्यर्थं जपे विनियोगः ।
śrī-gaṇeśāya namaḥ | asya śrī-bṛhaspati-kavaca-stotra-mantrasya | īśvara ṛṣiḥ | anuṣṭup chandaḥ | gururdevatā | gaṁ bījaṁ | śrīśaktiḥ | klīṁ kīlakaṁ | guru-prītyarthaṁ jape viniyogaḥ |

अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शानतं प्रणमामि बृहस्पतिम् ॥१॥
abhīṣṭaphaladaṁ devaṁ sarvajñaṁ surapūjitam |
akṣamālādharaṁ śānataṁ praṇamāmi bṛhaspatim ||1||

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥२॥
bṛhaspatiḥ śiraḥ pātu lalāṭaṁ pātu me guruḥ |
karṇau suraguruḥ pātu netre me'bhīṣṭadāyakaḥ ||2||

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥३॥
jihvāṁ pātu surācāryo nāsāṁ me vedapāragaḥ |
mukhaṁ me pātu sarvajño kaṇṭhaṁ devatāguruḥ ||3||

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥४॥
bhujāvāṅgirasaḥ pātu karau pātu śubhapradaḥ |
stanau me pātu vāgīśaḥ kukṣiṁ me śubhalakṣanaḥ ||4||

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः।
कटिं पातु जगद्वनद्य ऊरू मे पातु वाक्पतिः ॥५॥
nābhiṁ devaguruḥ pātu madhyaṁ pātu sukhapradaḥ |
kaṭiṁ pātu jagadvandya ūrū me pātu vākpatiḥ ||5||

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥६॥
jānujaṅghe surācāryo pādau viśvātmākastathā |
anyāni yāni cāṅgāni rakṣenme sarvato guruḥ ||6||

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वन्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥७॥
ityetatkavacaṁ divyaṁ trisandhyaṁ yaḥ paṭhennaraḥ |
sarvankāmānavāpnoti sarvatra vijayī bhavet ||7||

 इति श्रीब्रह्मयामलोक्तं बृहस्पतिकवचं सम्पूर्णम् ॥
|| iti śrī-brahma-yāma-loktaṁ bṛhaspati-kavacaṁ sampūrṇam ||





Tradução: Karen de Witt
Data: 13/05/2012 – Rio De Janeiro
Fonte de Consulta: Sanskrit Documents –